________________
आहेतदर्शनम् । रागादीनां गणो यस्मात्समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥ क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥. प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । 'चतुष्पस्थानिका बौद्धाः ख्याता वैभाषिकादयः॥ •अर्थो ज्ञानाधितो वैभाषिकेण बहु मन्यते । ... सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिमतः ॥ . आकारसहिता बुद्धिर्योगाचारस्य संमता। केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ “रागादिज्ञानसंतानवासनोच्छेदसंभवा । .... चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ .. कृत्तिः कमण्डलुमौण्ड्यं चीरं पूर्वाह्नभोजनम् । संघो रक्ताम्बरत्वं च शिश्रिये बौद्धाभक्षुभिः ॥ ( वि० वि०
८।२६५-२७५.) इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे बौद्धदर्शनम् ॥
अथाऽऽहंतदर्शनम् ॥ ३॥
____ तदित्थं मुक्तकच्छानां मतमसहमाना विवसनाः कथांचरस्थायत्वमास्थाय क्षणिकत्वपक्षं प्रतिक्षिपन्ति । यद्यात्मा कश्चित्राऽऽस्थीयेत स्थायी तदेहलौकिकपारलौकिकफलसाधनसंपादनं विफलं भवेत् । नातत्संभवत्यन्यः करोत्यन्यो भुङ्क इति । तस्माद्योऽहं प्राकर्माकरवं सोऽहं संप्रति तत्फलं भुञ्ज इति पूर्वापर. कालानुयायिनः स्थायिनस्तस्य स्पष्टप्रमाणावसिततया पूर्वापरभागविकलकालकलावस्थितिलक्षणक्षणिकता परीक्षकैरर्हद्भिर्न परिग्रहाहीं ।
अथ मन्येथाः-प्रमाणववादायातः प्रवाहः केन वार्यते ।
१ क. ग.-च. °णोऽयं स्यात् ।२ च. °सनाच्छे । ३ क. "श्चित्स्थायी नाऽऽस्थीयेत त°। ख. "श्चिन्नास्थीयीत । ग. °श्चिन्नास्थीयेत स्थायी स्थायीमेत त° । ४ च. °त तदा येऽपि लौ । ५ कः-ड. संभविष्यति । ६ क. ग. पूर्वप' । ७ च. स्थितल° । ८ च. हद्भिः प० ।
९
क.गंबलादा।
।
.
..
.
.
.
.
....