________________
सर्वदर्शनसंग्रहे
प्रमाणम् । कल्पनाज्ञानत्वात् । तदुक्तम्
कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥ इति । ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा ।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ इति च ।' ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादचोपपद्येयातामिति चेन्न तद्भद्रम् । मणिप्रभाविषयमणिविकल्पन्यायेन पारम्पर्येणार्थप्रति. लम्भसंभवेन तदुपपत्तेः। अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपश्चितमिति नेह प्रतन्यते । न च विनेयाशयानुरोधेनोपदेशभेदः सांप्रदायिको न भवतीति भाणतध्यम् । यतो भणितं बोधिचित्तविवरणे
देशना लोकनाथानां सत्त्वाशयवशानुंगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ गम्भीरोत्तानभेदेन कचिच्चोभयलक्षणा ।
भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणा ॥ इति । द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम्
अर्थानुपायं बहुशो द्वादशायतनानि वै । परितः पूजनीयानि किमन्यैरिह पूजितः ॥ ज्ञानेन्द्रियाणि पश्रेव तथा कर्मेन्द्रियाणि च ।
मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥ इति । विवेकविलासे बौद्धमतमित्थमभ्यधायि
बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्याख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः। मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ।। दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।। पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् ।
धर्मायतनमेतानि द्वादशायतनानि तु || १ क. 'ह्यव । २ क. °शिष्टसौ । ३ ग. °नुगा । भि । ४ ग. भिद्यते । ५. ख. घ. . किल । ६ मूलपु. क्षणाः । मि° । ७ घ. परीतः ।
*घ स्त्रीशिष्यादिभिरिति शेषः ।।