________________
सर्वदर्शनसंग्रहे
नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत्तदयुक्तम् । विकल्पांसहत्वात् । तथाहि - वर्तमानार्थक्रिया करणका लेडतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा आये तयोरनिराकरणप्रसङ्गः । समर्थस्य क्षेपायोगात् । यद्यदा यत्करणसमर्थ तत्तदा तत्करोत्येव यथा सामग्री स्वकार्थं समर्थश्चायं भाव इति प्रसङ्गानुमानाश्च । द्वितीय कदापि न कुर्यात् । सामर्थ्य मात्रानुबन्धित्वादर्थक्रियाकारित्वस्य । यद्यदा यन्न करोति तत्तदा तत्रासमर्थं यथाहि शिलाशकलमङ्कुरे । न चैष वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्ययाच्च । ननु क्रमवत्सहकारिलाभरस्थायिनोऽतीतानागतयोः क्रमेण करणमुपपद्यत इति चेत्तत्रेदं भवान्पृष्टो व्याचष्टाम् | सहकारिणः किं भावस्योपकुर्वन्ति न वा । न चेन्नापेक्षणीयास्ते । अकिंचित्कुर्वतां तेषां तदर्थ्यायोगात् । अथ भावस्तैः सहकारिभिः सहैव कार्य करोतीति स्वभाव इति चेत् । अङ्ग तर्हि सहकारिणो न जह्यात् । प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्यं कुर्यात् । स्वभावस्यानपायात् । उपकारकत्वपक्षे सोऽयमुपकारैः किं भावाद्भिद्यते न वा । भेदक्ष आगन्तुकस्थैव तस्य कारणत्वं स्यान्न भावस्याक्षणिकस्य । आगन्तुकातिशयान्वयव्यति रेकानुविधायित्वात्कार्यस्य । तदुक्तम्-
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमवेत्सोऽनित्यः खतुल्यवेदसत्फलः ॥ इति ।
१४
किंच सहकारिजन्योऽतिशयः किमतिशयान्तरमारंभते न वा । उभयथाऽपि मागुक्तदूपणपाषाणवर्षणप्रसङ्गः । अतिशयन्तिरारम्भपक्षे बहुमुखा नवस्थादौ:स्थ्यमपि स्यात् । अतिशये जनयितव्ये सहकार्यन्तरापेक्षायां तत्परम्परापात इत्येकाऽनवस्थाssस्थेया । तथा सहकारिभिः सलिलपवनादिभिः पदार्थसा *राधीयमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम् । अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् । बीजं चातिशयमादधानं सहकारिसापेक्षमेवाऽऽधत्ते । अन्यथा
१ च. ल्पानुपपत्तेः । त' । २ क. ख. तदा करों । ३ च भवति इ° । ४ च. येऽपि क° 4 ५ क. 'तन्न स । ख. तत्र न स । ग. 'तदा न तत्सम' । ६ क. ख. ग. च. 'भात्क्रमेण क्रमणमु' । ७ क. ख. ग. तादात्म्यायो । ८ च. 'क्षे योऽय । ९ च रः स किं । १० क. 'रभेत न । ११ च. 'प्र' । १२ ख. न्तरं भवत्पक्षे | १३ च . ० हुदुःखा' । १४ च. 'तिज' । १५ क. दिप° ।