________________
...
N
बौद्धदर्शनम् । गता विप्रतिपत्तिन्तु वचनलिङ्गोनेति ब्रुवेता कार्यलिङ्गकमनुमानम् । अनुप. लब्ध्या कंचिदर्थं प्रतिषेधयताऽनुपलब्धिलिङ्गकमनुमानम् । तथा चोक्तं तथा गतैः
प्रमाणान्तरसामान्यस्थितेरन्यधियो गतेः।
प्रेमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ।। इति । पराक्रान्तं चात्र सूरिभिरिति ग्रन्थभूयस्त्वभयादुपरम्यते । - ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थ कथयन्ति । ते च साध्यमिक कयोगाचौरसौत्रान्तिवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशुन्य त्वबाँयार्थशून्यत्वबाह्यार्थानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भगवा
बुद्ध एक एवं बोधयिता तथाऽपि बौद्धव्यानां बुद्धिभेदाचातुर्विध्यम् । यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूंचानादयः स्वेष्टानुसारेणाभिसरणंपरस्वहरणसदांचरणादिसमयं बुद्धयन्ते । सर्व क्षणिक क्षणिकं दुःखं दुःखं स्वलक्षणं स्वलक्षण शून्यं शून्यमिति. भावनाचतुष्टयमुपदिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत्सत्तक्षणिकं यथा जलधरपटैलं सन्तश्वामी भावा इति । न चायमसिद्धो हेतुः। अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्ष प.नां प्रत्यक्षसिद्धत्वात् । व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिरिति न्यायेन व्याप क.क्रमाक्रमव्यावृत्तावक्षणिकोत्सवव्यावृत्तेः सिद्धत्वाच्य । तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तम् । न च क्रमाक्रमाभ्यामन्यः प्रकार: संभवाति । ... परस्परविरोधे हि न प्रकारान्तरस्थितिः । .
नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ [न्या० कु०३।८। इति न्यायेन व्याघातस्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशा
यावर्तमानावर्थक्रियामपि पावर्तयन्तो क्षणिकत्वपक्ष एवं सत्र व्यवस्था फ्यत इति सिद्धम् ।
- १ क. घ.--. "स्थितिरन्यधियां ग । २ च. उच्यते । ३ क. ग. "ति गूढभूयस्त्वभ । ख. "ति गूढभूयस्त्वाभावादु' । ४ घ. विधाः । चतुर्विध । ५ च. चारार्हत्सौत्रा । ६च. कसं । ७ घ. बाह्यश। ८ च. नवादादारयोर्बोद्धव्याः स्वाशयानु। ९ च. 'दि स्वयं । १० च. के दुः। १.१ च. त्वं य । १२ क. दिलक्ष । १३ च. धरः स । १४ घ. °टलः स । १५ क्र.-ड. त्तिन्या । १६ च. च क्रि । १७ क.ग. ङ. च. रः समस्ति । प। . ..:: ....