________________
ॐतत्सब्रह्मणे नमः। सर्वदर्शनसंग्रहः।
तत्र चार्वाकदर्शनम् ॥ १ ॥ नित्यज्ञानाश्रयं वन्दे निःश्रेयसनिधिं शिवम् । येनैव जातं मह्यादि तेनैवेदं सकर्तृकम् ॥ १ ॥ पारं गतं सकलदर्शनसागराणा
मात्मोचितार्थ चरितार्थितसर्वलोकम् । श्रीशाङ्गपाणितनयं निखिलागमज्ञं ' सर्वज्ञविष्णुगुरुमन्वहमाश्रयेऽहम् ॥ २॥
श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौजसा । क्रियते माधवार्येण सर्वदर्शनसंग्रहः ॥ ३॥ पूर्वेषामतिदुस्तराणि सुतरामालोड्य शास्त्राण्यसौ श्रीमत्सायणमाधवः प्रभुरुपन्यास्यत्सतां प्रीतये । दूरोत्सारितमत्सरेण मनसा शृण्वन्तु तत्सज्जना ......
माल्यं कस्य विचित्रपुष्परचितं प्रीत्यै न संजायते ॥४॥ अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते । बृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकण तस्य दूरोत्सारितत्वात् । दुरुच्छेदं हि चावाकस्य चेष्टितम् । प्रायेण सर्वप्राणिनस्तावत्
. यावज्जीवं सुखं जीवेनास्ति मृत्योरगोचरः।
. भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥ इति लोकगाथामनुरुन्धानों नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थों मन्यमानाः पारलौकिकमर्थमपहनुवानाचार्वाकमतमनुवर्तमाना एवानुभूयन्ते । अत एव तस्य चार्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम् ।
तंत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि । तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वयं विनश्यति । तदाहुः-विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविन
१च. 'दि कार्यजातं स°। २ मुद्रितपुस्तके-आत्मोचिताचरितमर्थितसर्वलोकमिति । ३ च. "णिचा । ४ ख.--- ‘ण दू° । ५ च. °ना नुः का। ६ क. च. अत्र। ७ च. "नि दे । ८ च. 'तेभ्यस्तेभ्यः । ९ क.-. विश्वं । १० क.-डा तदिह । ११ क.-. °नमेवै ।