________________
चं प्रकृतिपुरुषयोर्मेंदज्ञानात् । भेदज्ञानं च तत्त्वज्ञानाज्जायते । तत्त्वानि च पञ्चविंशतिसंख्याकानि । तत्र किंचित्तत्त्वं प्रकृतिरेव । किंचिद्विकृतिरेव । किंचिदुभयात्मकम् । किंचिच्चानुभयात्मकम् । त्रयाणां सत्त्वरजस्तमआख्यानां गुणानां साम्यावस्था प्रकृतिरुच्यते । प्रकरोति कार्य जनयतीति प्रकृतिः । सा च प्रकृतिरेव न कस्यचिदपि विकृतिः । अतो मलप्रकृतिरित्युच्यते । तस्याः सकाशान्महदहंकारौ शब्दतन्मात्र स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति महदादीनि सप्त तत्त्वानि क्रमेण समुत्पद्यन्ते । तत्रान्तःकरणापरपर्यायं महत्तत्त्वमहंकारस्य प्रकृतिमूलप्रकृतेस्तु विकृतिः । एवमभिमानापरनामधेयमहंकारतत्त्वं महत्तत्त्वस्य विकृतिः । तदेवाहंकारतत्त्वं तामसं सत्पश्चतन्मात्राणां, तदेव सात्त्विकं - सज्ज्ञानेन्द्रियाणां चक्षुःश्रोत्रवाणरसनात्वगाख्यानां, कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानां संकल्पविकल्पैत हुभयात्मकस्य मनसश्च प्रकृतिः । अयं भावः-महत्तत्त्वाज्जायमानोऽहंकारस्त्रिविधः सात्त्विको राजसस्तामसश्वेति । सात्त्विको वैकारिक इति व्यवहियते । राजसस्तैजस इत्यभिधीयते । तामसश्च मृतादिरित्युच्यते । तत्र तामसादहंकारात्पूर्वोत्तरक्रमेण शब्दतन्मात्रादिपञ्चकं समुत्पद्यते । एवं च पूस्योत्तरं विकृतिरुत्तरस्य च पूर्व प्रकृतिरित्युभयात्मकानि महदादीनि सप्त तत्त्वानीत्यर्थः । शब्दस्पर्शरूपसगन्धाख्यानां गुणानां विशेषरहितानामाश्रयभूः तानि सूक्ष्माणि पञ्च भूतानि तन्मात्रशब्देनोच्यन्ते । तन्मात्रपञ्चकात्प्रत्येकस्मात्पूर्वेप. स्वाताच्छन्दतन्मात्रादाकाशः स्पर्शतन्मात्राद्वायरित्येवं क्रमेण वियदादीनि पञ्च महाभू. वानि जायन्ते । अत एव च तामसोऽहंकारो भूतादिरिति भण्यते । नैतेभ्यः किंचितत्त्वान्तरं समुत्पद्यत इतीमानि पञ्च महाभूतानि विकृत्यात्मकान्येव । तथा सात्त्विका. दहंकारात्पञ्च ज्ञानेन्द्रियाणि पश्च कर्मेन्द्रियाणि तदुभयप्रेरकं मनश्चेत्येकादशेन्द्रियगणः प्रादुर्भवति । अयमिन्द्रियगणोऽपि केवलं . विकृत्यात्मक एव । अत एवैतदुपादानभूतः सात्त्विकोऽहंकारो वैकारिक इति निर्दिश्यते । पुरुषस्तु न कस्यचित्प्रकृतिर्नापि वा विकृतिरित्यनुभयात्मकः । एवं च प्रकृतिः प्रकृत्यात्मिकैका । उभयात्मकानि महदादीनि सप्त । पञ्च महाभूतानि एकादशेन्द्रियाणि च केवलविकृत्यात्मकानीति षोडश । अनुभयात्मकः पुरुषश्चैक इति मिलित्वा पञ्चविंशतिस्तत्त्वानि । _ तदुक्तं सांख्यकारिकायाम्
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । - इमानि च तत्त्वानि मोक्षसाधनीभूतप्रकृतिपुरुषविवेकज्ञाने हेयतयोपयुक्तानीति सांख्यानामभिप्रायः । अन्यश्च विस्तरः पुरुषस्तु अकर्ता भोक्ता नित्यचिद्रूपः प्रकृतिपुरुषसंबन्धः प्रकृतेर्निवृत्तिश्चेत्यादिस्तत एवावगन्तव्य इति ।। ..