________________
शांकरदर्शनम् ।
- १६७
वर्णयन्ति । सा च कालरात्रिः सरस्वतीति द्वे शक्ती उत्पाद्य ब्रह्माणं पुरुषं श्रियं च त्रियमुत्पादयामास्व । स्वयं मिथुनं जनयित्वा स्वसुते अप्याह- अहमिव युषामपि मिथुनमुत्पादयतमिति । ततः कालरात्रिर्महादेवं पुरुषं स्वरां स्त्रियं च जनयामास । सरस्वती च विष्णुं पुरुषं गौरी च स्त्रियमुदपादयत् । ततश्चाऽऽदिर्विवाहमकरोदकारयच्च ! एवं ब्रह्मणे स्वरां विष्णवे भियं शिवाय गौरी दत्त्वा शक्तियुक्तानां तेषां सृष्टिस्थितिसंहाराख्यानि कर्माणि प्रत्यपादयदिति । तदेतन्मतं श्रुत्यादिमूलप्रमाणविधुरतया स्वोत्प्रेक्षामात्र परिकल्पितमिति स्वरूपव्याक्रियैव निराक्रियेत्युपेक्षणीयम् । ततश्चानिर्वचनीयानाद्य विद्यालसितः प्रत्यगात्मनि सीमानः प्रमातृत्वादिप्रपञ्च इत्यलमतिसङ्गेन ।
ननु किमर्थं प्रमातृस्वादीनामाविद्यकत्वं निगद्यते । ब्रह्मज्ञानेन निवर्तनाय जीवस्य ब्रह्मभावाय वा । न प्रथमः । शास्त्रप्रामाण्यादेव सत्यस्यापि ज्ञानेन निवृत्तेरुपपत्तेः । उपलम्भाच्च । तथाहि
सेतुं दृष्ट्वा विमुच्येत ब्रह्महा ब्रह्महत्यया । इत्यादिना पापं सनीवस्यते । विषयदोषदर्शनेन रागो दर्दद्यते । तार्क्ष्यध्यानेन विषं शम्यते । एवं कर्तृत्वादिवन्धः पारमार्थिकोऽपि तत्त्वज्ञानेन निवर्त्यत । न चरमः | औपाधिकस्य जीवभावस्योपाधिनिवृत्या निवृत्तौ ब्रह्मभावसंभवात् । तस्माद्बन्धस्याऽऽबिद्य कत्ववाचोयुक्तिः सावद्येति चेन्नैतदनवद्यम् | सत्यस्याऽऽत्मवज्ज्ञाननिवर्त्यत्वानुपपत्तेः । बन्धस्य मिथ्यात्वमन्तरेण शास्त्रप्रामाण्या दपि तदसिद्धेश्च । शास्त्रमपि —
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ।
इति न्यायेन लोकावलोकितां पदशक्ति पदार्थयोग्यतां चोरररीकृत्य प्रचरतीति । अपरथा, आदित्यो यूप:' ( तै० ब्रा० २।१।५ ) ' यजमानः प्रस्तरः ' ( तै० सं० १/७/४ ) इत्यादिवाक्य स्तोमस्य यथाश्रुतेऽर्थे प्रामाण्यापत्तेः । वैदिक्याः क्रियायाः समक्षक्षयितया पारत्रिक फलकरणत्वान्यथानुपपत्त्या पूर्वाङ्गीकरणानुपपत्तिश्च । लोके च शुक्तिव्यक्तिमत्त्वाभिव्यक्तावपनीयमानस्याऽऽरोपितस्य मिथ्यात्वदृष्टौ तद्दृष्टान्तावष्टम्भेनोऽऽत्मतत्व साक्षात्कारविद्यापनोद्यस्याऽऽविद्य कस्य बन्धस्य मिथ्यात्वानुमानसंभवात् । विमतं मिथ्याऽधिष्ठानतत्त्वज्ञाननिवस्वाच्छुक्तिका रूप्यवदिति । न च विमतं सत्यं भासमानत्वादिति प्रति
१ सं. 'मुपपा' । २ ख. 'पव्यतियौवनिराश्रिये । ३ ख प्रतिभासमानप्र' । ४ ख. प्रपञ्चेन । ५ ख. 'ह्मभवना' । ६ ख. दह्यते । ७ ख. स्तोम्या य० । ८ ख. 'पत्तेश्च । ९ ख. 'नाइऽत्यन्तिकत' ।