________________
१५२
सर्वदर्शनसंग्रहे
मं चैतेषां स्वरूपपरत्वे प्रयोजनमस्ति । श्रुतवेदान्तार्थस्यापि पुंसः सांसारिकधर्माणामनिवृत्तेः । तस्माद्वेदान्तानामध्यात्मा ज्ञातव्य इति समाम्नातेन विधिनैकवाक्यतामाश्रित्य कार्यपरतैवाऽऽश्रयणीयेति सिद्धम् । ततश्च केवलसिद्धरूपे ब्रह्मणि वेदान्तानां प्रामाण्यं न सिध्यतीति चेत् ।
अत्र प्रतिविधीयते न तावत्सिद्धे व्युत्पत्त्यसिद्धिः । प्रागुनीतया नीत्या पुत्रस्ते जात इति वाक्यात्सिद्धपरादपि व्युत्पत्तिसिद्धेः । न च परिशेषावधा रणानुपपत्तिः प्रियसुखप्रसवादेरपि संभवादिति भणितव्यम् । पुत्रपदाङ्कितपटप्रदर्शनवत्प्रियासुखप्रसवादि सूचकाभावात् । पुत्रजन्मैव तत्सूचकमिति चेत्मथमप्रतीत पुत्र जन्मपरित्यागे कारणाभावात् । पुत्रजननस्यैवाधिकानन्दहेतुत्वाच्च । पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः ।
इति विद्यमानत्वात् । तथा चाचकथच्चित्सुखाचार्य:दृष्टचैत्रतोत्पत्तेस्तत्पदान्तिवाससा ।
वार्ताहारेण यातस्य परिशेषविनिश्चितेः ॥ (चित्सु० पृ० ८८) इति । यदुक्तं सिद्धार्थपरेषु कार्याध्याहार इति तदयुक्तम् । मुख्यार्थविषयतया सिद्धेऽपि प्रयोगसिद्धावध्याहारानुपपत्तेः । यदुक्तं शास्त्रत्वप्रसिद्धया च म स्वरूपपरत्वमिति तदप्ययुक्तम् । हितशासनादपि शास्त्रत्वोपपत्तेः । न च प्रयोजनाभावः । श्रुतमतवेदान्तजन्याद्वितीयात्म विज्ञानाभ्यासेन विद्योदये संसार निदानाविद्यानिवृत्त्युपलक्षितब्रह्मात्मता लक्षणपरमपुरुषार्थसिद्धेः । न चात्र विधिः संभवति । विकल्पासहत्वात् । तथाहि किं शाब्दज्ञानं विधेयं किंवा भावनात्मकमाहोस्वित्साक्षात्काररूपम् । नाऽऽयः । विदितपदार्थसंगतिकस्थांभीत शब्द न्यायत स्वस्यान्तरेणापि विधि शब्दादेवोपपत्तेः । नापि द्वितीयः । भावनाया ज्ञानप्रकर्षहेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् ।
.
ममापकस्यैव विधित्वाङ्गीकारात् । तृतीये साक्षात्कारः किं ब्रह्मस्वरूपः किंवाऽन्तःकरणपरिणामभेद: । नाऽऽद्यः । तस्य नित्यत्वेनाविधेयत्वात् । नापि द्वितीयः । आनन्दसाक्षात्काररूपतया फलत्वेनाविधेयत्वात् । तस्माज्ज्ञातव्य इत्यादीनामविधायकत्वाद कृत्यतृचश्च ( पा० सू० ३ | ३ | १६९ ) इति कृत्यप्रत्ययानामर्हार्थे विधानादर्हार्थतैव व्याख्येया । तथा च सर्वेषां वेदान्तवाक्याना मुपक्रमोपसंहारादिषड़विधतात्पर्योपेतत्वान्नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्व
मास्थेयम् ।
१ ख 'ससम् । २ ख. ग. क्तं प्रवृत्तिपराणामवे शास्त्रत्वमिति । तन्न । हि । ३ ख . ' स्याधिग• तशाब्द ं । ४ ख. 'र्थतयैव ।