________________
१४४
सर्वदर्शनसंग्रहेविकल्पावसरः । सृष्टेः प्राक् प्राणिनां दुःखसंबन्धासंभवेऽपि तन्निदानादृष्टसंबन्धसंभवेन तत्प्रहाणेच्छया प्रवृत्त्युपपत्तेः । किंच पुरुषार्थप्रयुक्ता प्रधानप्रवृ. त्तिरित्युक्तं तद्विवेक्तव्यम् । किं प्रधानं केवलं भोगार्थ प्रवर्तते किंवा केवल मोक्षार्थमाहोस्विदुभयार्थम् । न तावदाद्यः कल्पोऽवकल्पते । अनाधेयाशयस्य कूटस्थनित्यस्य पुरुषस्य तात्त्विकभोगासंभवात् । अनिर्मोक्षप्रसङ्गाच्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन विधातव्यम् । भोगेन चैनत्प्रवर्तितमिति तमेव विदध्यान्न मोक्षमिति । नापि द्वितीयः । चिद्धातोर्नित्यशुद्धबुद्धमुक्तस्वभावतया कर्मानुभवबासनानामसंभवेन प्रधानप्रवृत्तेः प्रागपि मुक्ततया तदर्थं प्रवृत्त्यनुपपत्तेः। शब्दाधुपभोगार्थम प्रवृत्तत्वेन प्रधानस्य तदजनकत्वप्रसङ्गाच्च । नापि तृतीयः । प्रागुक्तदूषणलङ्घनालवितत्वात् । प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायो. गाच्च । ननु सत्त्वपुरुषान्यताख्यातिः पुरुषार्थः । तस्यां जातायां सा निवतते कृतकार्यत्वादिति चेत्तदसमन्जसम् । अचेतनायाः प्रकृतेर्विचार्य कार्यका. रित्वायोगात् । यथेयं कृतेऽपि शब्दाद्युपलम्भे तदर्थं पुनः प्रवर्तत एवमत्रापि पुनः प्रवर्तेत । स्वभावस्यानपायात् । किंच सा प्रकृतिर्विवेकख्यातिवशादुच्छि. यते न वा । उच्छेदे सर्वस्य संप्रति संसारोऽस्तमियात् । अनुच्छेदे न कस्यचिन्मोक्षः । ननु प्रधानाभेदेऽपि तत्तत्पुरुषाविवेकख्यातिलक्षणाविद्यासरंसत्त्वनिबन्धनौ बन्धमोक्षावुपपद्येयातामिति चेदन्त तर्हि कृतं प्रकृयाँ । अविद्यासद. सद्भावाभ्यामेव तदुपपत्तेः । नन्वविद्यापक्षेऽप्येष दोषः प्रादुःष्यादिति चेत्तदेत. स्पत्यवस्थानमस्थाने । न हि वयं प्रधानवदविद्यां सर्वेषु जीवेष्वेकामाचक्ष्महे येनवम्पालभ्येमहि । अपि त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पद्यते तस्यैवाविद्या समुच्छिद्यते नान्यस्य । भिन्नायतनयोस्तयोविरोधाभावात् । अतो न समस्तसंसारोच्छेदप्रसङ्गन्दोपः । तस्मात्परिणामः परित्यक्तव्यः । स्वीकर्तव्यश्च विवर्तवादः । ननु जीवनडयोः सारूप्याभावेन चिद्विवर्तत्वं प्रपञ्चस्य न संपरिपद्यत इति प्रागवादिष्मेति चेन्नैतत्साधु । न हि सारूप्यनिबन्धनाः सर्वे विभ्रमा इति व्याप्तिरस्ति । असरूपादपि कामादेः कान्तालिङ्गानादिष्विव स्वमविभ्रमस्योपलम्भात् । किंच कादाचित्के विभ्रमे सारू. प्यापेक्षा नानांद्यविद्यानिबन्धने प्रपञ्चे । तदवोदाचार्यवाचस्पति:---
१ ख. लङ्घात । २ ख. कृतेः कादाचित्कत्वायो । ३ क. अतनु । ४ क. त्यामवि । ५ ख. धानाव' । ६ क. लम्भेम' । ७ ख. 'पद्य । ८ ख. °दिष्वस्व' । ९ ख. नावि । १० ख. "चद्यदा ।