________________
अथ शांकरदर्शनम् ॥ १६ ॥
. .rewarसोऽयं परिणामवादः प्रामाणिकगईणमहति । न ह्यचेतनं प्रधानं चेतनानधिष्ठितं प्रवर्तते । सुवर्णादौ रुचकाधुपादाने हेमकारादिचेतनाधिष्ठानोपलम्भेन नित्यत्वसाधककृतकत्ववत्सुखदुःखमोहात्मनाऽन्वितत्वादेः साधनस्य साध्यविपर्ययव्याप्ततया विरुद्धत्वात् । स्वरूपासिद्धत्वाच्च । आन्तराः खल्लभी सुखदुः. खमोहा बाह्येभ्यश्चन्दनादिभ्यो विभिन्नप्रत्ययवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते । यद्यमी सुखादिस्वभावा भवेयुस्तदा हेमन्तेऽपि चन्दनः सुखः स्यात् । न हि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो । भवेत् । न ह्यसौ कदाचिदकुकुमपङ्क इति । एवं कण्टकः क्रमेलकस्येव मनुप्यादीनामपि प्राणभृतां सुखः स्यात् । न ह्यसौ कांश्चित्मत्येव कण्टक इति । तस्माच्चन्दनकुङ्कुमादयो विशेषाः कालविशेषाद्यपेक्षया सुखादिहेतवो न तु सुखादिस्वभावा इति रमणीयम् । तस्माद्धेतुरसिद्ध इति सिद्धम् । __नापि श्रुतिः प्रधानकारणत्ववादे प्रमाणम् । यतः- यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदनस्य ( छा० ६। ४ । १ ) इति छान्दोग्यशाखायां तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि समाम्नातानि तान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रीतप्रत्यभि. झायाः प्राबल्यालोहितादिशब्दानां मुख्यार्थसंभवाच्च तेजोबनाँत्मिका जरायुजाण्डजस्वेदजोद्भिज्जचतुष्टयस्य भूतग्रामस्य प्रकृतिरवसीयते । यद्यपि तेजोवनानां प्रकृतेजातत्वेन योगवृत्त्या न जायत इत्यजत्वं न सिध्यति तथाऽपि रूढि. वृत्त्याऽवगतमजात्वमुक्तप्रकृतौ सुखावबोधाय प्रकल्प्यते । यथाऽसौ वाऽऽदित्यो देवमधु ( छा: ३ । १ । १) इत्यादिवाक्येनाऽऽदित्यस्य मधुत्वं परिकल्प्यते तथा तेजोबन्नात्मिका प्रकृतिरेवाजेति । अतोऽजामेकामित्यादिका श्रुतिरपि न प्रधानप्रतिपादिका।
यदवादि निदर्शनं पूर्ववादिना क्षीरादिकमचेतनं चेतननिधिष्ठितमेव वत्सविवृद्धयर्थं प्रवर्तत इति । नतद्रमणीयम् । बुद्धिविशेषशालिनः परमेश्वरस्य तत्राप्यधिष्ठातृत्वाभ्युपगमात् । न च परमेश्वरस्य करुणया प्रवृत्त्यङ्गीकारे प्रागुक्त
१ ग. °दौ कटका' । २ क. 'त्यसा । ३ ख. ग. 'दुःखादि' । ४ क. ग. विच्छिन्न । ५ ख. 'न्ते । विचन्दनः सदा विचन्दनः स्यात्तदा नि । ६ ख. ज्ञायां प्रा । ७ ख. 'नात्मकज । ८ क. तदाऽपि । ९ ख. परिकल्प्यते । १० क. दिसाक्षी । ११ °नाधि'।