________________
१२८
सर्वदर्शनसंग्रहे-- तियोगिभूतानां प्रमाणविपर्ययविकल्पनिद्रीस्मृतिस्वरूपाणां वृत्तीनामन्तःकरणाद्यपरपर्यायचित्तधर्मत्वाङ्गीकारात् । कूटस्थनित्या चिच्छक्तिरपरिणामिनी विज्ञानधर्माश्रयो भवितुं नाहत्येव । न च चितिशक्तेरपरिणामित्वमसिद्धमिति मन.व्यम् । चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् । न यदेवं न तदेवं यथा चित्तादि-इत्याद्यनुमानसंभवात् । तथा यद्यसौ पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । चिद्रूपस्य पुरुषस्य सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्ग निर्मलं सत्त्वं तस्यापि सदैव स्थितत्वात् । येन येनार्थेनोपरक्तं भवति तस्य दृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निःसङ्गत्वं संभवति । ततश्च सिद्धं तस्य सदाज्ञातृत्वमिति नै कदाचित्परिणामित्वशङ्काऽवतरति । चित्तं पुनर्येन विषयेणोपरक्तं भवति स विषयो ज्ञातः, येनोपरक्तं न भवति तदज्ञातमिति वस्तुनोऽयस्कान्तमणिकल्पस्य ज्ञानाज्ञानकारणभूतोपरागानुपरागधर्मित्वादयःसधर्मकं चित्तं परिणामीत्युच्यते ।
ननु चित्तस्येन्द्रियाणां चाऽऽहंकारिकाणां सर्वगतत्वात्सर्वविषयैरस्ति सदा संबन्धः । तथा च सर्वेषां सर्वदा सर्वत्र ज्ञानं प्रसज्येतेति चेन्न । सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत्तेन शरीरेण सह संबन्धो येषां विषयाणां तेष्वेवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गाभावात् । अत एवायस्कान्तमणिकल्या विषया अयःसधर्मकं चित्तमिन्द्रियप्रणालिकयाऽभिसंबन्ध्योपरञ्जयन्तीत्युक्तम् । तस्माचित्तस्य धर्मा वृत्तयो नाऽऽत्मनः । तथा च श्रुतिः- कामः संकल्पो विचि. कित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींधीरित्येतत्सर्व मन एव' (बृ० १।५।३ ) इति । पिच्छक्तेरपरिणामित्वं पञ्चशिखा चाराख्यायि-अपरिणामिनी भोक्तशक्तिरिति । पतञ्जलिनाऽपि-सदा ज्ञाताश्चित्तवृत्तस्तित्प्रभोः पुरुषस्यापरिणामिस्वात् ( पात० यो० सू० ४ । १८ ) इति । चित्तपरिणामित्वेऽनुमानमुच्यतेचित्तं परिणामि ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति ।
परिणामश्च त्रिविधः प्रसिद्धो धर्मलक्षणावस्थाभेदात् । धर्मिणश्चित्तस्य नीलाद्यालोचनं धर्मपरिणामः । यथा कनकस्य कटकमुकुटकेयूरादि । धर्मस्य
१५. द्रास्व । २ घ. त्ताय । ३ घ. त्या निः । ४ क.-ग.-च. न काचि । ५ क.ग.-डा. च.मित्वाश। ६ क. "तः, यदुपरक्तं भ। ग. तः, नानुपरक्तं भ। ख. ङ-च. °तः, यहुपरक्तं न भ७ ख. स्तुतोऽय । ८ घ. ज्ञान । ९ क. ग. गत्वा । १० घ. वाज्ञा । ११ ६. °ल्पा चिच्छक्तिर्यतो विचि । १२ प.त्वं च प । १३ प. वृत्तिरप्यसत्त्र ।