________________
१२२
सर्वदर्शनसंग्रहेअथ पातञ्जलदर्शनम् ॥ १५ ॥
सांप्रतं सेश्वरसांख्यप्रवर्तकपतञ्जलिप्रभृतिमुनिमतमनुवर्तमानानां मतमुपन्य स्यते ।
तत्र सांख्यप्रवचनापरनामधेयं योगशास्त्रं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम् । तत्र प्रथमे पादे -अथ योगानुशासनम् ( पा० यो० सू० १। १) इति योगशास्त्रारम्भप्रतिज्ञां विधाय 'योगश्चित्तवृत्तिनिरोध: (पा. यो० सू० १।२ ) इत्यादिना योगलक्षणमभिधाय समाधि सप्रपञ्च निरदिक्षद्भगवान्पतञ्जलिः । द्वितीये 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (पा. यो० सू० २।१) इत्यादिना व्युत्थितचित्तस्य क्रियायोगं यमादीनि च पञ्च बहिरङ्गाणि साधनानि । तृतीये 'देशबन्धश्चित्तस्य धारणा' ( पा० यो० स०३।१ ) इत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्ग संयमपदवाच्यं तदवान्तरर्फलं विभूतिजातम् । चतुर्थे 'जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (पा० यो० म० ४।१) इत्यादिना सिद्धिपञ्चकप्रपञ्चनपुरःसरं परमं प्रयोजनं कैवल्यम् । प्रधानादीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव संमतानि । पड्विंशस्तु परमेश्वरः क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च । ।
ननु पुष्करपलाशवान्निलैंपस्य तस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽ. नुग्राहकत या कक्षी क्रियत इति चेदुच्यते । तापकस्य रजसः सत्त्वमेव तप्यं बुद्धयात्मना परिणमत इति सत्त्वे परितप्यमाने तदारोपवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते । तदुक्तमाचार्य:
सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावो ये वाँ राजसास्तापकास्ते । तप्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा ॥ इति । पश्चशिखेनाप्युक्तम्-अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परि
१ क. ख. घ. ख्यप्राग्व । २ ग. अथो यो । ३ क.ग. . च. नि ५° । ४ क. ग. 'बन्ध चित्त । ५ क. ग.न्तरं सं° । ६ घ. °मपाद । ७ क.ग. ङ. च. तत्रावा । ८ क. फलवि । ९ क. ख. ग.त्रकल्पः स । १० ङ.-तापः । ११ क. ग. °सत्ये त° । १२ क.-डा. तमोव । १३ ङ.- वास्ते वा । १४ क. वा मानसा । १५ क. ग. "त्युक्तमात्मा। .