________________
सर्वदर्शनसंग्रहे-- अनुकूलेन तर्केण सनाथे सात साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः ॥ इति । यदीश्वरः कर्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकूलतर्कजातं जागर्तीति चेदीश्वरसिद्धयसिद्धिभ्यां व्याघातः । तदुदितमुदयनेन
आगमादेः प्रमाणत्वे बाधनादनिषेधनम् ।
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता॥ (न्या०कु०३।५) इति । न च विशेषविरोधः शक्यशङ्कः । ज्ञातत्याज्ञातत्वविकल्पपराहतत्वात् । स्यादेतत् । परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था । स्वार्था परार्था वा । आयेऽपीष्टप्राप्त्यर्थाऽनिष्टपरिहारार्था वा । नाऽऽद्यः। अवाप्तसकलकामस्य तदनुपपत्तेः । अत एव न द्वितीयः । द्वितीये प्रवृत्त्यनुपपत्तिः । कः खलु परार्थ प्रवर्तमानं प्रेक्षावानित्याचक्षीत । अथ करुणया प्रवृत्त्युपात्तिरित्याचक्षीत कश्चित्तं प्रत्याचक्षीत । तर्हि सर्वान्पाणिनः सुखिन एव सृजेदीश्वरः । न दुःखशबलान् । करुणाविरोधात् । स्वार्थमनपेक्ष्य परदुःखहाणेच्छा हि कारुण्यम् । तस्मादीश्वरस्य जगत्सर्जन न युज्यते । तदुक्तं भट्टाचार्य:
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
जगच्च सृजतस्तस्य किं नाम न कृतं भवेत् ।। इति । अत्रोच्यते । नास्तिकशिरोमणे तावदीकिषायिते चक्षुषी निमील्य परि. भावयतु भवान् । करुणया प्रवृत्तिरस्त्येव । न च निसर्गतः सुखमयसर्ग: प्रसङ्गः । सृज्यमाणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैषम्योपपत्तेः । न च स्वातन्त्र्यभङ्गः शङ्कनीयः । स्वाङ्ग स्वव्यवधायकं न भवतीनि न्यायन प्रत्युत तनिर्वाहात् । एक एव रुद्रो न द्वितीयोऽवतस्थे (ले० सं० १। ८ । ६) इत्यादिरागमस्तत्र प्रमाणम् । यद्येवं तर्हि परस्पराश्रयबाधव्याधि समाधत्स्वोत चेत्तस्यानुत्थानात् । किमुत्पत्तौ परस्पराश्रयः शङ्कन्यते ज्ञप्तौ वा । नाऽऽद्यः । आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः । नापिज्ञप्तौ । परमेश्वरस्योऽऽगमाधीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् । नापि तदनित्यत्वज्ञतौ । आगमानित्यत्वस्य तीवादिधर्मोपेतत्वादिना सुगमत्वात् । तस्मानिवतकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावमिमतेष्टसिद्धिरिति सर्वमवदातम् ।
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहेऽक्षपाददर्शनम् ॥
१ क. ख. घ. "रुच्यते । इ । २ क.-ग. च. तः स्य त् । तदे । घ. °हतेः । स्या। ३ च. भङ्गार्था । ४ ङ. प्रहरणे । ५ ङ.-च. °न्दो हि प्र। ६ क ग. घ. गच्चास । ७ ख. °म् । एवं । ८ ख. घ. 'रमानाधी । ग. °रमायाधी । ९ च. 'स्याऽऽत्माधी ।