________________
सर्वदर्शनसंग्रहे-- तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुज शङ्खगदायुदायुधम् ।
( भा० द० पू० ३ । ९) इत्यादिपुराणलक्षणेन प्रमाणत्रयेण सिद्धं नृपश्चाननाङ्गं कथमसत्स्यादिति सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रीर्वष्णुस्वामिचरणपरिणतान्तःकरणैः प्रतिपादितानि । तस्मादस्मदिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम् । अत एवोक्तम्
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यच्छरीरमजरामरं विहायकम् ।। इति । . अजरामरीकरणसमर्थश्च रसेन्द्र एव । तदाह
एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥ इति । किं वय॑ते रसस्य माहात्म्यम् । दर्शनस्पर्शनादिनाऽपि महत्फलं भवति । तदुक्तं रसार्णवे
दर्शनात्स्पर्शनात्तस्य भक्षणात्स्मरणादपि । xपूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् । केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् ।
तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ इत्यादिना । . अन्यत्रापि
काश्यादिसर्वलिङ्गभ्यो रसलिङ्गार्चनाच्छिवः। . .
प्राप्यते येन तल्लिङ्ग भोगारोग्यामृतपदम् ॥ इति । . रसनिन्दायाः प्रत्यवायोऽपि दर्शितः
प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत्सुधीः ।
द्राक्त्यजेन्निन्दकं नित्यं निन्दया पूरिताशुभम् ॥ इति । तस्मादस्मदुक्तया रीत्या दिव्यं देहं संपाद्य योगाभ्यासवशात्परतत्त्वे दृष्टे पुरुपार्थप्राप्तिर्भवति । तदा
भ्रूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि । केषांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः ॥
x घ. पु. टि.- पूजनाद्धारणाच्चास्य । - १५ °माणेन च सि । २ ख. कामैः पु । ३ घ. हत्पूजितज्योतिर्लिङ्गादिदर्शनादि । ४ क. ख. ग. 'नि च । ५ घ. नाचना वरा । इति । प्रा । ६ क.—ग. ङ. च. चनं शिवम् । इति । प्रा । ७ च. तन्नित्यं बोधारों । ८ क. मृतामरम् । इ । ९ क. ग. °न्दायां श्रु। १० ख. घ. निरया ।