________________
रसेश्वरदर्शनम् |
८१
ननु सच्चिदानन्दात्मक परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेह संपादनमयासेनेति चेत्तदेतद्बार्तम् । अवार्तशरीरालाभे तद्वार्ताया अंयोगात् । तदुक्तं रसहृदये
गलितानल्पविकल्पः सर्वाध्वविवक्षितश्चिदानन्दः । स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ।। (१।२० ) इति । यज्जरया जर्जरितं कासश्वासादिदुःखविशदं च । योग्यं तन्न समाधौ प्रतिहत बुद्धीन्द्रियप्रसरम् || (१।२९ ) बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ।। इति ।
ननु जीवत्वं नाम संसारित्वम् । तद्विपरीतत्वं मुक्तत्वम् । तथा च परस्पर विरुद्धयोः कथमेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नम् । विकल्पानुपपत्तेः । मुक्तिस्तावत्सर्वतीर्थंकरसंमता । सा किं ज्ञेयपदे निविशते न वा । चरमे शशविषाणकल्पा स्यात् । प्रथमे न जीवन वर्जनीयम् । अजीवतो ज्ञातृत्वानुपपत्तेः । तदुक्तं रसेश्वर सिद्धान्ते
४
रसाडूमेयमागतो जीवमोक्षोऽन्यथा तु न । प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु ॥
ज्ञातृज्ञेयमिदं विद्धि सर्वतन्त्रेषु संमतः ।
नाजीवज्ञास्यति ज्ञेयं दतोऽस्त्येव जीवनम् ॥ इति ।
94
न चेदमष्दृष्टचरमिति मन्तव्यम् । विष्णुस्वामिमतानुसारिभिर्नृपञ्चास्यैशरीरस्य नित्यत्वोपपादनात् । तदुक्तं साकारसिद्धौ
सचिनित्यनिजा चिन्त्यपूर्णानन्दैकविग्रहम् ।
नृपञ्चमहं वन्दे श्रीविष्णुस्वामिसंमतम् || इति ।
नन्वेतत्सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्ग सदिति न संगच्छत इत्यादिनाऽक्षेपपुरःसरं सनकादिप्रत्यक्ष सहस्र वर्षा पुरुषः ( ० ३ | १४ )
१७
इत्यादिश्रति
१ ख. अलाभात् । २ क. -ग ङ. च. 'ति । यं जर । ३ क. ख. ग. 'कायन । ४ ख. ग. घ. जी । ५ग. 'नं न वर्जनीयनजीविनो ज्ञा । ६ क. ग. वनो ज्ञा' । ख 'वने ज्ञा' । ७ङ - च. 'क्षोऽस्त्यधोमनाः । प्र' । ख. क्षोऽस्त्यधर्मनः । प्र । क ग. क्षोऽस्त्यधो मनः । प्र । ८ घ °षु मुक्ति° । ९ ख. सिद्धिस' । १० क - ग. ङ. 'र्वमन्त्रे' । ११ 'स्यसि ज्ञे' । १३ ग. ज्ञेये । १४ ख प्रद° । १५ क. ख. विद्युस्वा ख. 'तिमत्तम' । ग. व. 'तिः । तम' । घ. 'तिसंमतं - त' ।
ङ. -च. 'म् । न जी । १२ घ.
। १६ घ. 'स्यनित्य । १७ क.
११