________________
सर्वदर्शनसंग्रहे-- रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः ॥ मर्छितो हरति व्याधीन्मतो जीवयति स्वयम् ।
बद्धः खेचरतां कुर्याद्रसो वायुश्च भैरवि ॥ इति । मूर्छितस्वरूपमुक्तम्
नानावों भवेत्सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥
आर्द्रत्वं च घनत्वं च तेजो गौरव चापलम् । . ... यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥ इति । • अन्यत्र बद्धस्वरूपमप्यभ्यधायि...., अक्षतश्च लघुद्रावी तेजस्वी निर्मलो गुरुः । . .
स्फोटनं पुनरावृत्ती बद्धसूतस्य लक्षणम् ।। इति । ननु हरगौरीसृष्टिसिद्धौ पिण्डस्थैर्यमास्थातुं पार्यते । तत्सिद्धिरेव कथमिति -चेन्न । अष्टादशसंस्कारवशात्तदुपपत्तेः । तदुक्तमाचार्य:
तस्य प्रसाधनविधौ मुधिया प्रतिकर्मनिमलाः प्रथमम् । .... अष्टादश संस्कारा विज्ञातव्याः प्रयत्नेन ॥ इति । ते च संस्कारां निरूपिताः
स्वेदनमर्दनमूर्छनस्थापनपातननिरोधनियमाश्च । दीपनगगनग्रासप्रमाणमथ जारणपिधानम् ॥ गर्भद्रुतिबाह्यद्रुतिक्षारणसंरागसारणाश्चैव। . .
क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥ इति । तस्मपश्चस्तु गोविन्दभगवत्पादाचार्य सर्वज्ञरामेश्वरभट्टारकप्रभृतिभिः प्राचीनैराचार्यनिरूपित इति ग्रन्थभूयस्त्वमयादुदास्यते । न च रसशास्त्रं धातुवादार्थमेवेति मन्तव्यम् । देहवेधद्वारा मुक्तेरेव परमप्रयोजनत्वात् । तदुक्तं रसाणवे
- लोहवेधस्त्वया देव यदर्थमुपवर्णितः । तं देहवेधमाचक्ष्व येन स्यात्खेचरी गतिः ॥ पथा लोहे तथा देहे कर्तव्यः सूतकः संता । समानं कुरुते देवि प्रत्येयं देहलोहयोः । पूर्व लोहे परीक्षेत पश्चाद्दे प्रयोजयेत् ॥ इति ।
- १ के. खं. तस्य । २ च. म ख्यातुं । ३ घ. "मलः प्रथमः । अ । ४ क. 'ताः । तदुक्तमाचार्यैः । तथाहि-स्वे' । ५ क. ग. दु । ६ क. ख. घ. 'गक्षार' । ७ घ. यद्दत्तः परमीशितः । क-ग. इ. यहतं प । ८ क सताम् । ९ ख. त्यहं दे।