________________
अब्रवीच्च-'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतिनाम्, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभाषितानामध्येता स्वयं च कर्ता, परिहासाऽऽलापपेशलः, वीणावेणुमुरादीनामसमः श्रोता, नृत्यप्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलहकुपितकामिनीप्रसादनोपायचतुरः, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः सर्वत्नानामुदधिरिव देवो भाजनमितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमायाता । तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार ।
***********
अब्रवीच्च । उवाचेत्यर्थः । देवेति संबोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्, अयं वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नामेति कोमलामन्त्रणे । शुको वर्तते । कीदृक् । विदितो ज्ञातः सकलशास्त्राणां धर्माध्यात्मयुक्तिशास्त्राणामर्थोऽभिधेयो येन स तथा । तेन वक्ष्यमाणेन न पौनरुक्त्यम् । इतः शुकं विशेषयन्नाह - राजेति । राजनीतेः कामन्दकप्रतिपादितायाः प्रयोगः शिक्षा तत्र कुशलश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम् इतिहासः पुरावृत्तम्, तेषां या कथा वार्ता तत्र य आलापस्तदर्थबोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तम् - 'सप्त स्वरास्त्रयो ग्रामा मूश्चैिकोनविंशतिः । ताना एकोनपञ्चाशद्ध्यधिका विंशतिः श्रुतिः ॥ इति । तासां वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम्, आख्यायिका वासवदत्तादिः, आख्यानकमिदानीतनराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनां तथाऽपरिमितानामसंख्यानां, सुभाषितानां श्रृङ्गारनीतिवैराग्यप्रतिपादकानां चाध्येता पाठकः । स्वयमात्मनैव कर्ता निष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य आलापा रसव्यञ्जकशब्दप्रयोगास्तत्र पेशलः कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम् । तथैव वेणुशब्देन सुषिरम्, मुरजशब्देनानद्धं, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषामसमोऽद्वितीयः श्रोता आकर्णयिता । नृत्यमिति । नृत्यं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणोऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । धूतं दुरोदरं तस्य व्यापारो व्याहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्त्वनं तत्र य उपायः प्रपञ्चस्तत्र चतुरोऽभिज्ञः । गजेति । गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवमणिप्रभृतयः, पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः, तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समग्रं यद्भूतलं अर्थाद्भरतक्षेत्र तत्र रत्नभूतः । स्वजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता रत्नाश्रयत्वात् । राज्ञो रत्नाकरत्वमाह - सर्वेति । सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां कौस्तुभप्रभृतीनामाश्रयस्तथा भवानपीत्यर्थः । एतत्प्रयोजनमाह - इतीति । इतिकृत्वा इतिहेतोरस्मत्स्वामिनो वक्ष्यमाणस्य दुहिता कन्यकैनं शुकमादाय गृहीत्वा देवस्य राज्ञः पादमूलं चरणमूलमायातागता । तदिति । तस्माद्धेतोरयं शुक आत्मीयः स्वकीयः क्रियता विधीयतामिति पूर्वप्रतिपादितमुक्त्वा प्रतिपाद्य । 'पूर्वकालत्वस्य त्वाप्रत्ययवाच्यत्वेऽपि विवक्षितविवेकेनानन्तर्यमेव वाच्यम्' इति । नरपते राज्ञः पुरो निधायाने स्थापयित्वा पञ्जरं पक्षिरक्षणस्थलम्, असौ पुरुषोऽपससारापसृतवान् । 'सृञ् अपसरणे इत्यस्य लिटि रूपम् ।
- - - - - - - - - - - - - - - - टिप्प० - 1 व्यवहृतिः क्रीडेत्याशयः । 2 भूमण्डलमित्याशयः, भारतवर्षस्यैकदेशत्वात् ।
-
-
-
-
-
-
-
-
-
पाठा० - १ नाटकाख्यानक. २ मुरजप्रभृतीनां वायविशेषाणाम्. ३ नृत्त. ४ प्रणयकुपित. ५ कामिनीजन. ६ सर्वरत्नानां च. ७ आत्मायत्त. ८ पञ्जरमपससार.
(शुकप्रशंसा
पूर्वभागः ।