SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ लेषु, मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुड्मलेषु, अशोकतरुताडनरणितरमणीयमणिनूपुरझंकारसहसमुखरेषु, विकसन्मुकुलपरिमलपुज्जितालिजालमञ्जसिञ्जितसुभगसहकारेषु, अविरलकुसुमधूलिवालुकापुलिनथवलितधरातलेषु, मधुमदविडम्बितमधुकैरकदम्बकसंवाह्यमानलतादोलेषु, उत्फुल्लपल्लवर्लंवलीलीयमानमत्तकोकिलोल्लासितमधुशीकरोद्दाँ मदुर्दिनेषु, प्रोषितजनजायाजीवोपहारर्हृष्टमन्मथास्फालितचापरवभयस्फुटितपथिकहृदयर्रुधिरार्द्रीकृतमार्गेषु, अविरतपतत्कुसुमशरपतत्रिपंत्रसूत्कारबधिरीकृतदिङ्मुखेषु, दिवापि प्रवृत्तमदनरागान्धाभिसारिकासार्थसंकुलेषु, उद्वेलरतिरससागरपूरप्लावितेषु, सकलजीवलोकहृदयनन्ददायकेषु मधु - कलिता व्याप्ता याः कामिन्यः स्त्रियस्तासां गण्डूषसीधुश्चुलुकमद्यं तेन सेकः सिञ्चनं तेन पुलकिता रोमाञ्चिता बकुलाः केसरा येषु । इदं च बकुलतरुच्छायायां कामिनीनां मधुपार्नवर्णनम् । मधुकरेति । मधुकरस्य भ्रमरस्य कुलानि सजातीयवृन्दानि तान्येव कलङ्कोऽभिज्ञानं तेन कालीकृतानि श्यामीकृतानि कालेयकानां जापकानां कुसुमानि पुष्पाणि कुड्मलानि मुकुलानि च येषु । अशोकेति । अशोकः कङ्केलिर्यस्तरुर्वृक्षस्तस्य ताडनेनाघातेन रणितानि शब्दितानि रमणीनां कामिनीनां मणिनूपुराणि रत्नपादकटकानि तेषां झङ्कारा अव्यक्तशब्दास्तेषां सहस्रेण मुखरौ वाचाला येषु । विकसदिति । विकसन्ति स्मेरतां प्राप्नुवन्ति यानि मुकुलानि गुच्छाः । पुष्पाणामिति शेषः । तेषां यः परिमल आमोदस्तेन पुञ्जिताः समूहिता येऽलयो भ्रमरास्तेषां जालं समूहस्तस्य मञ्जु मनोहरं यत्सिञ्जितं शब्दितं तेन सुभगाः सुन्दरा एतादृशाः सहकारा आम्रा येषु । अविरलेति । अविरलानि निबिडानि यानि कुसुमानि प्रसूनानि तेषां धूलिः परागः । श्वेतत्वसाम्यात् । सैव बालुकापुलिनं सिकतातटं तेन धवलितं श्रेतीकृतं धरातलं पृथ्वीतलं येषु । मध्विति । मधु रसंस्तस्य मदेन विडम्बिता विह्वलीकृता ये मधुकरा भ्रमरास्तेषां कदम्बकं समूहस्तेन संवाह्यमाना इतस्ततो विक्षिप्यमाणा या लता वल्लयस्ता एव दोलाः प्रेखा येषु । उत्फुल्लेति । उत्फुल्ला विजृम्भिताः पल्लवाः किसलयानि यासामेवंविधा लवल्यो लताविशेषास्तासु लीयमाना अन्तर्धानतां प्राप्यमाणा या मत्तकोकिलाः पिकस्त्रियस्ताभिरुल्लासितं बहिरानीतं यन्मधु रसस्तस्य शीकराः कणास्तैरुद्दामदुर्दिनमत्युग्रवार्दलं येषु । प्रोषितेति । प्रोषिता अन्यदेशें गता ये जना लोकास्तेषां जायाः स्त्रियस्तासां जीवा असुमन्तस्तेषामुपहार उपहरणं तेन हृष्टः प्रमुदितो यो मन्मथः कंदर्पस्तेनास्फालितमास्फोटितं यच्चापं धनुस्तस्य यो रवः शब्दस्तस्माद्यद्भयं भीतिस्तेन स्फुटितानि विभिन्नानि यानि पथिकहृदयानि पान्थजनचित्तानि तेषां रुधिरेण रक्तेनार्द्रीकृतो मार्गः पन्था येषु । अविरतेति । अविरतं निरन्तरं पतन्त उपविशन्तः कुसुमशरेषु पुष्पकण्डेषु । ‘शरः काण्डतेजनयो,' इत्यनेकार्थः । एतादृशा ये पतत्रयः पक्षिणस्तेषां पत्रसूत्कारेण पक्षाव्यक्तशब्देन बधिरीकृतमेडीकृतं दिङ्मुखं येषु । दिवापीति । दिवसेऽपि प्रवृत्तः प्रसृतो यो मर्दनः कंदर्पस्तस्य रागेण तदासक्त्यान्था उत्पश्या अभिसारिका नायिकाविशेषास्तासां सार्थः समूहस्तेन संकुलेष्वाकीर्णेषु । उद्वेलेति । उद्वेलैः प्रवर्धितजलो यो रतिरसः शृङ्गारोऽगाधत्वसाम्यात्स एव सागरः समुद्रस्तस्य पूरः पल्लवस्तेन प्लावितेष्वाच्छादितेषु । सकलेति । सकलानां समग्राणां जीवलोकानां हृदयानि चित्तानि तेषामानन्ददा I - टिप्प० - 1 ‘पादाघातादशोको विलसति०' इत्यादिः कविसमयः । 2 दारुहरिद्रावृक्षाणामित्यर्थः । 3 झंकारसहस्रेण मुखरेषु शब्दायमानेष्वित्यर्थः कर्तव्यः । 4 पुष्परसः । 5 जीवितानि । 6 अविरतं ( कामिलक्ष्येषु) पततां कुसुमशरपत्रिणां कामदेवबाणानां यानि पत्राणि पक्षाः (पुंखाः) तेषां सूत्कारेण इत्यर्थो बोध्यः । 7 दिवसेपि प्रवृत्तो यो मदनराग इत्युचितम् । 8 वेलामुल्लङ्घ्य गच्छन् (उन्मर्यादः) । पाठा० - १ कालेयककुड्मलेषु. २ ताडनारणित. ३ रमणीमणि. ४ असकृन्मधु. ५ मधुकरी. ६ वल्ली. ७ उद्गम. ८ हृष्टमन्मथेषु मन्मथा. ९ रुधिरार्द्रमार्गेषु किंशुकसमाकीर्णेषु; रुधिरार्द्रमार्गेष्विव किंशुकसमाकीर्णमार्गेषु. १० पत्रबधिरी; पत्रफूत्कारबधिरी ११ प्रवृत्तान्तः १२ आनन्दकेषु. पूर्वभागः । महाश्वेतास्नानागमनवृत्तान्तः 297
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy