________________
(७२) यथार्थ प्रमाण के द्वारा यहां पर मुझे भक्ष्य और अभक्ष्य बतलाइये, अर्थात् मांस खाने में जैसा दोष और गुण होता हो वैसा कहिये । भीष्म उवाच" एवमेतन्महाबाहो ! यथा वदसि भारत !।
न मांसात् परमं किञ्चित् रसतो विद्यते भुवि " ॥७॥ " क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम् । ___ अध्वना कर्षितानां च न मांसाद् विद्यते परम्" ॥८॥
" सद्यो वर्द्धयति प्राणान् पुष्टिमयां दधाति च। ____ न भक्ष्योऽभ्यधिकः कश्चिन्यांसादस्ति परन्तप!" ॥९॥
विवर्जिते तु बहवो गुणाः कौरवनन्दन !।
ये भवन्ति मनुष्याणां तान् मे निगदतः शृणु" ॥१०॥ " स्वमांस परमांसेन यो वर्धयितुमिच्छति । ___ नास्ति क्षुद्रतरस्तस्मात् स नृशंसतरो नरः " ॥१२॥
" न हि प्राणात् प्रियतरं लोके किश्चन विद्यते । ___ तस्माद् दयां नरः कुर्याद् यथाऽऽत्मनि तथा परे"॥१२॥ " शुक्राच्च तात ! संभूतिर्मासस्येह न संशयः ।
भक्षणे तु महान् दोषो निवृत्त्या पुण्यमुच्यते" ॥१३॥ " यत् सर्वेष्विह भूतेषु दया कौरवनन्दन !। .
न भयं विद्यते जातु नरस्येह दयावतः " ॥२०॥