________________
(७३) " दयावतामिमे लोकाः परे चाऽपि तपस्विनाम् ।
अहिंसा लक्षणो धर्म इात धर्मविदो विदुः" ॥२१॥ " अभयं सर्वभूतेभ्यो यो ददाति दयापरः। _ अभयं तस्य भूतानि ददतीत्यनुशुश्रुम " ॥२३॥ " क्षतं च स्खलितं चैव पतितं कृष्टमाहतम् ।।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च " ॥२४॥ " नैनं व्यालमृगा नन्ति न पिशाचा न राक्षसाः।
मुच्यते भयकालेषु मोक्षयेद् यो भये परान् " ॥२५॥ " प्राणदानात्परं दानं न भूतं च भविष्यति ।
न ह्यात्मनः प्रियतरं किंचिदस्तीह निश्चितम्" ॥२६॥ " अनिष्टं सर्वभूतानां मरणं नाम भारत !।
मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः" ॥२७॥ " जातिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च " ॥२८॥ " नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह ।
तस्मात्याणिषु सर्वेषु दयावानात्मवान् भवेत् " ॥३२॥ " सर्वमांसानि यो राजन् यावज्जीवं न भक्षयेत् । ___ स्वर्ग स विपुलं स्थान प्राप्नुयान्नात्र संशयः" ॥३३॥ " य भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः" ॥४३॥