________________
भीष्म उवाच -
G
" तेषां संवदतामेवमृषीणां विबुधैः सह । मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान् वसुः
"
( ६५ )
46
" अन्तरिक्षचरः श्रीमान् समग्रब वाहनः । तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम् " ||७| " ऊचुर्द्विजातयो देवानेष च्छेत्स्थति संशयम् । यज्वा दानपतिः श्रेष्ठः सर्वभूतहितमियः " ॥ ८ ॥ कथंस्विदन्यथा ब्रूयादेष वाक्यं महान् वसुः ? | एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा " ॥ ९ ॥
अपृच्छन् सहिताऽभ्येत्य वसुं राजानमन्तिकात् । भोः ! राजन् ! केन यष्टव्यमजेनाहोस्विदोषधैः ? " ॥ १० ॥
ܕܕ
॥ ६ ॥
44
"
एतन्नः संशयं छिन्धि प्रमाणं नो भवान् मतः । स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः " ॥११॥
कस्य वैको मतः कामो ब्रूत सत्यं द्विजोत्तमाः ! | धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप ! " ॥ १२॥ " देवानां तु पशुः पक्षो मतो राजन् ! वदस्व नः । देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् " ॥ १३॥
भीष्म उवाच -
" छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ।
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः " ॥ १४ ॥
5