________________
विवेचन-पूर्वोक्त श्लोकों के बाद ऋषि और देव- . ताओं के साथ यज्ञ विषयक वाद-विवादवाला हिंसामिश्रितधर्मनिन्दा नाम का संपूर्ण अध्याय है। जो राजा वसुने देवताओंका पक्ष लेकर अर्थका अनर्थ किया इसलिये वह नरक में गया, यह बात सर्वजनविदित है। इसी प्रकारका अधिकार महाभारत शान्तिपर्व मोक्षाधिकार अध्याय ३३५ पत्र २४३ में भी है । यथायुधिष्ठिर उवाच" यदा भागवतोऽत्यर्थमासीद् राजा महान् वसुः ।
किमर्थ स परिभ्रष्टो विवेश विवरं भुवः ? " ||१|| भीष्म उवाच" अत्राप्युदाहरन्तीममितिहासं पुरातनम् । . ऋषीणां चैव संवादं त्रिदशानां च भारत ! " ॥२॥ " अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान् ।
स चच्छागोऽप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः॥३। ऋषय ऊचुः" बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ " ॥ ४ ॥ " नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः । इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ? " ॥ ५ ॥