________________
(४६) " कपिलानां सहस्राणि यो विप्रेभ्यः प्रयच्छति ।
एकस्य जीवितं दद्याद् न च तुल्यं युधिष्ठिर" ॥२॥ " दत्तमिष्टं तपस्तप्तं तीर्थसेवा तथा श्रुतम् ।
सर्वेऽप्यभयदानस्य कलां नार्हन्ति षोडशीम् " ॥३॥ " नातो भूयस्तपो धर्मः कश्चिदन्योऽस्ति भूतले ।
प्राणिनां भयभीतानामभयं यत् प्रदीयते " ॥ ४ ॥ " वरमेकस्य सत्त्वस्य दत्ता ह्यभयदक्षिणा ।
न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् " ॥५॥ .." हेमधेनुधरादीनां दातारः सुलभा भुवि ।
दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः" ॥ ६ ॥ " यथा मे न प्रियो मृत्युः सर्वेषां प्राणिनां तथा ।
तस्माद् मृत्युभयानित्यं त्रातव्याः प्राणिनो बुधैः॥७॥ " एकतः क्रतवः सर्वे समग्रवरदक्षिणाः।। . एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् "॥ ८॥ " एकतः काञ्चनो मेरुर्बहुरत्ना वसुन्धरा ।।
एकतो भयभीतस्य प्राणणः प्राणरक्षणम् " ॥ ९ ॥
.
नि
.
भावार्थ-बड़ेसे भी बड़े दानका फल कुछ काल में क्षीण हो जाता है, किन्तु डरे हुए प्राणीको अभय देनेसे जो फल उत्पन्न होता है उसका क्षय नहीं होता, अर्थात् अभयदान से मोक्ष होता है । १