SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (४२) सिद्धान्तचन्द्रिका। [ हससंधिः] (खसे चपा झसानाम् ) तव छत्रम्-तव च्छत्रम् ॥ _(सुबोधिनी)-खस चपा झसानाम् ॥ झसानां चपाः स्युः खसे परे ॥ झसानामिति किम् । खन्सु ॥ खसे किम् । वेद्मि ।। (दीर्घाच ) ह्रीच्छः ॥ ( सुबोधिनी )-दीर्घाञ्च ॥ दीर्घात्परश्छकारो द्विः स्यात् ॥ (पदान्तादीर्घाद्वा) लक्ष्मीच्छाया--लक्ष्मीछाया ॥ (सुबोधिनी)-पदान्तादीर्घाद्वा ॥ पदान्तादीर्घात्परश्छो वा द्विः स्यात् ॥ (आङ्माङ्भ्यां नित्यम् ) आच्छादयति । माच्छिदत् ॥ (सुबोधिनी)-आङ्माङ्भ्यां नित्यम् ॥ पदान्ताद्दीर्घादित्यस्यापवादोऽयम् । आङ्माङ्भ्यां परश्छा द्विः स्यान्नित्यम् ॥ . (पुंसोऽवपरे खपे संयोगान्तस्य लोपो न ) पुस्कोकिलः । पुंस्पुत्रः॥ अवपरे किम् । पुङ्क्षीरम् ॥ खपे किम् । पुन्दासः॥ ( सुबोधिनी)-पुंसोऽवपरे खपे संयोगान्तस्य लोपो न ॥ पुंस्शब्दस्य सस्य लोपो न भवति । अवः परो यस्मात्सः अवपरस्तस्मिन् अवपरे खपे ॥ 'संयोगान्तस्य लोपः' इति प्राप्तावयं निषेधः । अवपरे किम् । पुंक्षीरम् । सलोपोत्र ॥ खपे किम् । पुंदासः । अत्रापि सलोपः॥ (तत्त्वदी.)-संयोगान्तस्य लोप इत्यत्र वाऽवसाने इत्यतो वेत्यपकृष्य तस्य व्यवस्थितत्वाश्रयणात् क्वचिन्न इत्याशयेनाह ॥ पुंसोऽवपर इत्यादि ॥ तेन ख्यातौ वा सभिन्नस्य रान्न इत्यादि सिद्धम् ॥ पुंस्कोकिल इति ॥ पुमांश्चासौ कोकिलश्च सः ॥ (ख्याधातौ वा पुख्यानम् ॥ (सुबोधिनी)-ख्याधातौ वा ॥ पुंस्शब्दस्य सकारस्य लोपो वा भवति । 'चक्षिङः व्याञ्' इति ख्याधातौ परे ॥ पुंख्यानमिति । चक्षिङो युटि रूपम् ॥ (मोऽनुस्वारः) मकारस्यानुस्वारो भवति हसे पदान्ते । तं हसति । पटुं वृथा ॥ पदान्ते किम् । गम्यते ॥ हसे किम् । किमत्र ॥ (सुबोधिनी)-मोऽनुसारः॥ पदान्ते इत्यनुवर्तते । पदान्ते मोऽनुस्वारः स्यात् हसे परे ॥ पदान्ते किम् । गम्यते ॥ म इति किम् । भवान्हसति ॥ हसे किम् । फलमस्ति ॥ म इत्यत्राकार उच्चारणार्थः ॥ अनुस्वार इति पूर्वाचार्याणां संज्ञा ॥ (तत्त्वदी० )--मोऽनुस्वार इति ॥ पदान्ते किम् । गम्यते ॥ मकारस्य किम् ॥ भवान् हसति । हसे इति किम् । फलमस्ति । अत्र लघुभाष्यम्।ननु मोम्' इति सूत्र्यताम् । अत्राकार उच्चार
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy