SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ [ तद्धितप्र० ] टीकाद्वयोपेता । ( ३१९ ) ( सुबोधिनी ) - कर्मण्यपि ॥ कर्मण्यर्थेऽपि तत्वयणः प्रत्यया अणादयश्च स्युः ॥ राज्ञो भावः कर्म वा नो वेति टिलोपः । राज्यम् । यण ॥ स्तेनस्य चोरस्य भावः कर्म वा स्तैन्यम् | यण् ॥ ( तत्वदी ० ) - कर्मण्यपीति ॥ अत्र क्रियानुवृत्तेः क्रियायामित्यर्थः ॥ ( लोहितादे डिमन भावे वा ) लोहितिमा । लोहितता । लोहितत्वम् । लौहित्यम् । अणिमा । लघिमा । महतो भावो महिमा | ( सुबोधिनी ) - लोहितादेर्डिमन् भावे वा ॥ लोहितादेर्गणात् डिमन् प्रत्ययस्वादयश्च भावे || लोहितस्य भावः । डित्त्वाट्टिलोपः । लोहितिमा ॥ अणोर्भावः अणिमा ॥ लघोर्भावः लघिमा || महतो भावः । टिलोपः । महिमा || (तत्त्वदी ० ) - लोहितिमेति ॥ लोहितस्य भाव इत्यर्थः ॥ ( भावेऽपि ) लाघवम् । गौरवम् । यौवनम् । शैशवम् । मौनम् । हौत्रम् । औगात्रम् ॥ ( सुबोधिनी ) - भावेऽपि ॥ अण प्रत्ययोऽपि स्यात् भावे ॥ गुरोर्भावो गौरम | 'वोsa यस्वरे' इत्यव ॥ यूनो भावः नो वेति टिलोपो न । यौवनम् ॥ शिशोर्भावः शैशवम् ॥ मुनर्भावः मौनम् ॥ होतुर्भावः हौत्रम् ॥ उद्गातुर्भावः औद्गात्रम् ॥ ( तत्त्वदी ० ) - लाघवमिति ॥ लघोर्भाव इति विग्रहः ॥ (ऋ र इमनि) हसादेर्लघोर्ककारस्य रेफो भवति इमनि इष्ठेयसो श्व ॥ पृथोर्भावः प्रथिमा । प्रदिमा । ऋशिमा । द्रढिमा ॥ लघोः किम् । कृष्णमा || हसादेः किम् । ऋजिमा ॥ (सुबोधिनी) र इमनि ॥ ऋ इति षष्ठयन्तं सांकेतिकम् ॥ पृथोर्भावः ॥ टिलोपः रत्वम् प्रथिमा । अणपि । पार्थवम् । मृदोर्भावः म्रदिमा, मार्दवम् ॥ कृशस्य भावः ऋशिमा ॥ दृढस्य भावः द्रढिमा | कृष्णस्य भावः कृष्णिमा । लघोरभावान्न रत्वम् ॥ ऋजोर्भावः ऋजिमा । हसादित्वाभावान्न रत्वम् ॥ ( तत्त्वदी० ) - ऋर इमनि ॥ प्रयोगानुसरणमेव हसादेर्लघोरिति व्याख्याने शरणम् ॥ ( बहोर्लोपो भू च बहोः ) बहोः परेषामिमनादीनामिवर्णस्य लोपो बहोर्भूरादेशश्व || बहोर्भावो भूमा ॥ (सुबोधिनी ) - बहोर्लोपो भू च बहोः ॥ बहुरुदन्तः । शेषं सुगमम् ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy