SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ( २८४) सिद्धान्तचन्द्रिका | [ समासप्र० ] (सुबोधिनी ) - लोकस्य पृणे ॥ लोकस्य मुम् स्यात् पृणे परे ॥ पृणधातुः प्रीणनार्थः । लोकंपूणः सूर्यः ॥ ( इत्येऽनभ्यासस्य ) मुम् || अनभ्यासमित्यः || ( सुबोधिनी ) - इत्येऽनभ्यासस्य ॥ अनभ्यासस्य मुम् स्यात् इत्ये परे ॥ अभ्यासं समीपम् अभ्यासभिन्नमनभ्यासम् । एतिस्तुशासिति इण क्यप् । अनभ्यासमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥ ( तत्त्वदी ० ) - अनभ्यासमित्य इति ॥ दूरतः परिहर्तव्य इत्यर्थः ॥ ( भ्रष्ट्राग्नयोरिन्धे ) भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ (सुबोधिनी) - भ्रष्टाग्न्योरिन्धे ॥ अनयोर्मुम् स्यादिन्धे परे || 'इन्धी दीप्ती' कार्येऽणित्यण् । भ्राष्ट्रमिन्धः । अग्निमिन्धः । नाम्नश्च कृतेति समासः ॥ ( गिलेsगिलस्य ) मुम् ॥ तिमिङ्गिलः || (सुबोधिनी) - गिलेsगिलस्य || अगिलस्य गिलभिन्नस्य मुम् भवति गिले परे ॥ तिमिङ्गिलो मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कप्रत्ययः । गिरते रेफस्य वा लत्वमिति लत्वम् ॥ ( तत्वदी ० ) - तिमिङ्गिल इति ॥ मत्स्यविशेषः ॥ ( गिलगिले च ) तिमिङ्गिलगिलः ॥ (सुबोधिनी) - गिलगिले च ॥ अगिलस्य मुम् भवति गिलगिले परे ॥ तिमीनां गिलगिल इति तिमिङ्गिलगिलः ॥ ( तत्त्वदी ० ) - गिलगिले चेति ॥ गिलं गिलतीति गिलगिलः । तिमीनां गिलगिलतिमिङ्गिलगिल इति विग्रहः ॥ (उष्णभद्रयोः करणे ) उष्णंकरणम् । भद्रंकरणम् ॥ (सुबोधिनी) - उष्णभद्रयोः करणे ॥ उष्णभद्रयोर्मुम् स्यात् करणे परे ॥ ( रात्रः कृति वा ) रात्रिञ्चरः - रात्रिचरः । रात्रिमटः । रात्र्यटः ॥ (सुबोधिनी) - रात्रेः कृति वा । रात्रेर्मुम् वा स्यात् कृत्प्रत्ययान्ते परे ॥ अखिदर्थमिदं सूत्रम् । खिति प्रत्यये सिति पदस्येति नित्यमेव मुम् स्यात् । अटाविति प्रत्ययः । रात्रिञ्चरः ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy