SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ हसान्त पुंलिंगा: ] टीकाद्वयोपेता । ( १४७ ) 0 (तत्त्वदी ० ) - पपठीरिति ॥ पठितुमिच्छति पिपठिषति पिपठिषतीति क्विपि र दीर्घे च पिपठीरिति ॥ ( कलोपे कुत्वमसिद्धम् ) पिपक्- पिपग्, पिपक्षौ, पिपक्षः । पिपक्षु ॥ एवं विवक् । दिधक् ॥ सुपीः सुपिसौ । सुपीःषु ॥ एवं सुतः ॥ विद्वान्, विद्वांसौ, विद्वांसः । हे विद्वन् ॥ ( सुबोधिनी ) - कलोपे कुत्वमसिद्धम् || स्कोरिति कलोपे कर्तव्ये चोः कुरिति कुत्वस्यासिद्धत्वं वक्तव्यम् । अन्यथा स्कोरिति कलोपः स्यादित्यर्थः ॥ पक्तुमिच्छतीति पिपक् ॥ संयोगान्तलोपः । वक्तुमिच्छतीति विवक् ॥ दह भस्मीकरणे | दादेरिति घः । आदिजवानामिति धः । दग्धुमिच्छतीति दिधक् ॥ इति षान्ताः ॥ पिस गतौ ॥ सुष्ठु पेसतीति सुपीः ॥ तुस खण्डने । सुष्ठु तोसतीति सुतः । क्विवन्तः ॥ वेत्तीति । विदेर्वा वसुरिति शतृस्थाने वसुः । अदादित्वादपो लुक् । अपित्तादिडिदिति ङित्त्वान्नोपधागुणः । उदित्त्वान्नुम् । न्सम्महत इति दीर्घः । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न । विद्वान् ॥ 1 ( वसोर्व उः ) वसोर्वकारस्य उत्वं भवति शतादौ स्त्ररे तद्वितयस्वर - मतुष्वीपीकारे च ॥ विदुषः । विद्वद्भ्याम् । विद्वत्सु । सेदिवान् । वस्योत्वे इडभावः । सेदुषः । सदिवद्भयाम् ॥ ऊषिवान् । ऊषुषः । ऊषिवद्भयाम् ॥ शुश्रुवान् । नुधातोः । शुश्रुवुषः । शुश्रुवद्धयाम् || महच्छन्दसाहचर्यादधातो गृह्यते । नेह | हिन्, सुहिन्सी । सुहिन्भ्याम् । सुहिन्सु ॥ ध्वत् । | वसां रसे । वाम् || एवं स्रत् ॥ - ( सुबोधिनी ) - वसोर्व उः ॥ अञ्च्चास्थ्नामित्यतः शसादाविति वाऽऽदीपोरित्यत ईईपोरिति चानुवर्तते तद्वितयस्वरमतुष्विति च व्याख्यानात् । वसुक्वस्वोर्वकार उकारः स्यात् ॥ तद्धिते वैदुषः । अण || वैदुष्यम् । यण् ॥ मतौ विदुष्मान् ॥ ईईपोर्विदुषी || सस्वरस्य वस्योत्वम् । यवराणामिति पृथङ् निर्देशात् । वसामिति दत्वम् । विद्वद्भयाम् || ससादेति सदः क्वसुः । द्विश्चेति द्वित्वम् । पूर्वस्येति हसादिः शेषः । लोपः पचामित्येत्व पूर्व लोपौ । द्वित्वे सत्येकस्वरादिती । उदित्वान्नुम् । सम्महत इति दीर्घः । सेदिवान् ॥ वस्योत्वे इडभावः । निमित्ताभावे नैमित्तिकस्याव्यावइत्युक्तत्वात् वकाराभावे इडभावः ॥ एवमुवासेति । यजामिति संप्रसारणं वादी पूर्वस्येति पूर्वस्य संप्रसारणं दीर्घत्वं घसादेरिति षः । ऊषिवान् ॥ शुश्राबेति शुद्धवान् । धातोरित्युव । शुश्रुवुषः ॥ सुष्ठु निस्तीति । न्सम्महत इति सूत्रे
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy