________________
४१०
सविवृतिप्रमोपेताया न्यायसिद्धान्तमुक्कावण्याः
[गुणग्रन्थे
रतस्त्वम् । अनुमानप्रकारश्चायम्--पूर्वोत्पन्नरजतज्ञानमप्रमा निष्फलप्रवृत्तिजनकत्वाद् यन्नैवं तन्नैवं यथा प्रमेति सङ्क्षपः ।
(मु०) ननु सर्वेषां ज्ञानानां यथार्थत्वात्प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम्, नव रङ्गे रजतार्थिनः प्रवृत्तिभ्रमजन्या न स्यात् तव मते भ्रमस्याभावादिति वाच्यम्, तत्र हि दोषाधीनस्य पुरोवर्तिनि स्वत. न्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात्, सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्वात्तदेव कारणम्, अस्तु वा तत्रापि भेदाग्रहः स एव कारणमिति, नचाऽन्यथाख्यातिः सम्भवति, रजतप्रत्यक्षकारणरजतसन्निकर्षस्याभावात् , रङ्गे रजतबुद्धरनुपपत्तेरिति चेन्न।
(प्र. टी.) उक्तं प्रमालक्षणमसहमानोऽख्यातिवादी "प्रभाकरः” शङ्कते"नन्वि"ति । "यथार्थत्वादि"ति-संवादिप्रवृत्तिजनकत्वादित्यर्थः । प्रमालक्षणे "तद्विशेष्यकत्वे सति" इति विशेषणं व्यर्थम् = निष्फलं व्यावल्या अन्यथाख्याते. रभावादित्यर्थः।
इदमाकूतकम्-भ्रमस्थले नैयायिकोऽन्यथाख्यातिं मन्यते । यदि "तत्प्रकारक ज्ञानं प्रमे"ति लक्षणं स्यात् तदान्यथाख्यातिरूपे भ्रमस्थले ( शुक्तिरजतादौ ) उक्तलक्ष. णातिव्याप्तिः स्यात् तद्वारणायोक्नं विशेषणं दत्तम् । परमन्यथाख्यातिरेव नास्ति नाम कश्चित्पदार्थः, अर्थात् "ख्यानं = कथनं भानं वा ख्याति: अन्यथा प्रकारान्तरेण ख्याति: प्रतीतिरन्यथाख्याति " रिति समाख्याबलात् अन्यप्रकारवतो वस्तुनोऽन्यप्रका. रेण प्रतीतिरेवान्यथाख्यातिरित्युक्तं भवति । परन्तु यद् वस्तु यथा भवति तत्तथैव प्रतीयते नान्यप्रकारेण तस्य प्रत्ययः, ज्ञानमात्रस्य यथार्थत्वात् तस्मादुक्तं प्रमालक्षणे विशेषणं व्यर्थमेवेति वदति प्रभाकरः ( पूर्वपक्षी ) । नैयायिकः प्रभाकरम्प्रति शङ्कते-"नन्वि" .ति। रजतर्थिनः = रजतसंस्कारवतः, प्रवृत्तिः या इष्टसाधनताज्ञानजन्या सा भ्रमजन्या न स्यात् । तत्र हेतुमाह-"तव मत" इत्यादि । भ्रमस्य = अन्यथाख्यातेः । प्रभाकरः समाधत्ते-“तत्र ही"ति । तत्र = रङ्गग्गोचरविसंवादिरजतार्थिप्रवृत्तौ । अर्थात् पुरो. वर्तिनि रङ्गे इदं रजतम्" इतिज्ञानवतो रजतार्थिनः पुरुषस्य या निष्फला प्रवृत्तिर्जाता, न तत्र भवदभिमतो भ्रमो हेतुः, किन्तु तमोलोभादिदोषकारणात् स्वतन्त्रसंस्कारोपस्थितानां रजतादिपदार्थानां य: भेदाग्रहः = विवेकज्ञानाभावः स तत्र-विसं. वादिप्रवृत्तौ कारणम् ।
प्रमातृगता लोभादिदोषाः, प्रमाणगता: पित्तादिदोषाः, प्रमेयगताः सादृश्यादि दोषाः, एते त्रयो दोषा यत्र भवन्ति तत्रैव रङ्गादिषु पदार्थेषु रजतादिरूपा बुद्धिर्धमात्मिका जायत इति तव मतम् । वस्तुतस्तु "ज्ञेयाधीनं ज्ञान" मिति परो नियमोऽस्ति । तद. नेन नियमेन विसंवादिस्थले ज्ञानं ज्ञेयाधीनमेव स्यात्, परमेतादृशस्थले पूर्वोक्का