SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ * * * त्रिवृतिसहितायाः सप्रभाया मुक्तावल्या विषयसूची । (प्रत्यक्षखण्डम् ) M G २४-२६ m: पृ० टीकाकारमङ्गलम् ईश्वरसिद्धौ वेदस्यापि मुक्तावलीनिर्माणे प्रामाण्यम् प्रयोजनम् "विश्वतश्चक्षुः"रितिश्रुतेरर्थः अनुबन्धचतुष्टयम् पदार्थविभागः नूतनेत्यादिश्लोकस्य पदार्थलक्षणम् विचित्रा व्याख्या "शक्तिसादृश्ययो"रतिरि. मङ्गलस्य त्रैविध्यम् कपदार्थत्वाशङ्का मङ्गलस्य लक्षणम् उक्ताशङ्कापरिहारः मङ्गलवादः विशिष्टाभावस्त्रिधा मङ्गललक्षणस्य सविस्तरं द्रव्यविभागः पदकृत्यम् द्रव्यसामान्यलक्षणम् अत्र नास्तिकाक्षेपः "विभागपदशक्तितत्परिहारश्च प्रदर्शनम् व्यतिरेकव्यभिचार ". "द्रव्यत्व"जातिसाधनप्रकारः लक्षणम् | तमसो द्रव्यत्वे मीमांशिष्टलक्षणम् सकाक्षेपः सिद्धान्तिग्रन्थस्याशयः तस्य तेजोभावेऽन्ती व्यतिरेकव्यभिचारोद्धारः वसिद्धान्तः अन्वयव्यभिचाराक्षेपोद्धारौ तमोवादग्रन्थसरलसारः मङ्गलविषये पदार्थसङ्ख्यानस्याषत्वञ्च नवीनप्राचीनमते अथ गुणविभाग: मङ्गलस्य कार्यकारणभाव गुणसामान्यलक्षणम् विषये शङ्का, तस्या विस्तृतः कर्मविभागः समाधानप्रघट्टश्च १६-१८ कर्मत्वजातो मानम् ईश्वरसाधकानुमानम् १९ सामान्यनिरूपणं सपरिकरम् उक्तानुमानेऽप्रयोजकत्व जातिबाधकसङ्ग्रहः शङ्कापरिहारः अतिस्पष्टं सामान्यलक्षण २० प्रतिर
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy