SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( ) ३८ पदकृत्यम् व्यक्तरभेदः उपाधिलक्षणं तद्भेदश्च तुल्यव्यक्तिवृत्तित्वम् सङ्करः अनवस्थितिः रूपहानिः असम्बन्धः जातेःपरापरभेदौ विशेषलक्षणम् समवायलक्षणम् समवायसिद्धिप्रकारः समवाये नव्यप्राचीनमते वैशिष्टयस्य सम्बन्धान्त रत्वे भाक्षेपपरिहारो अभावप्ररूपणम् अत्रत्यं रहस्यम् अन्योन्याभावलक्षणस्य सरलीकरणम् अभावप्रतीतो मतभेदः अत्र मीमांसकाक्षेपतत्परिहारौ ३५ "इदमपि योगिप्रत्यक्ष" इत्यादिप्रघट्ट सुव्याख्यातम् | प्रासङ्गिकः कारणलक्षणा | दिविवेकः " समवायिकारणे प्रत्यासत्ति र्द्विधा " | पर्यवसिताऽसमवायिकारणसामान्य लक्षणम् अन्यथासिद्धिविवेकः ६५-६६ त्रिविधलाघवप्ररूपणम् द्रव्यस्यैव विशिष्य साधारम्भः ७० ४१ मूर्तलक्षणम् सर्वगतत्वलक्षणम् अव्याप्यवृत्तिलक्षणम् | आकाशात्मनां साधर्म्यम् वैधर्म्यकथनम् ४६ के २ गुणाः कुत्र २ सन्ति साधर्म्यवैधर्म्यप्रकरणम् केवलान्वयिपदार्थव्याख्या . अतिसरला द्रव्यादिपञ्चानां साधर्म्यम् द्रव्यादित्रयाणां साधर्म्यम् गुणादीनां साधर्म्यम् जात्यादीनां साधर्म्यम् पारिमाण्डल्यपदार्थव्याख्या. ... सुकरा अथ पृथिवीग्रन्थः पृथिवीत्वजातिसिद्धिः पृथिव्या लक्षणम् नानारूपं पृथिव्यामेव | अत्र षाड्विधो रसः गन्धो द्विविधः पृथिवीभेदनिरूपणम् अवयविनि बौद्धशङ्का अस्याः परिहारः परमाणुलक्षणम् परमाणुसिद्धिः अनिला पृथिवी त्रिधा " योनिजादिदेहविचारः -
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy