SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ न्यायाविन्दुटोका [३ परिच्छेदः {t ] अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्ती कृतक इति ॥ १४ ॥ __ अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निप्पत्तौ; । निष्पयर्थम् अपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्मात् अपेक्षितपरव्यापारः कृतक उच्यते; तस्मात् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्त विशेषणमन्तीवितम् । अत एव संज्ञाप्रकारोऽयं कृतकशब्दः, यस्मात् संज्ञायामयं कन्प्रत्ययो विहितः [पा. ४, ३, १४७] । यत्र च विशेषणमन्तर्भाव्यते तत्र विशेषणपदं न प्रयुज्यते । कचित् प्रतीयमानं विशेषणम् यथा ‘कृतः' इत्युक्त 'हेतुभिः' इत्येतत्प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते; कदाचिन्न वा प्रयुज्यते । प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभविशब्दे प्रत्ययभदः । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः ॥ १५ ॥ यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी, एवं प्रत्ययभेदभेदित्वमादिर्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः । प्रत्ययानां कारणानां 'भेदो' विशेषः लेन प्रत्ययभेदेन भेतुं शीलं यस्य स प्रत्ययभेदभेदी शब्दः तस्य भावः ‘प्रत्ययभेदभेदित्वम् ' । ततः प्रत्ययभेदभेदित्वात् शब्दस्य कृतकत्वं साध्यते ; प्रयत्नानन्तरीयकत्वादनित्यत्वं साध्यते । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः; प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः । तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः । शुद्धः, अव्यतिरिक्तविशेषणः, व्यातरिक्तविशेषणश्च । एवमर्थ चैतदाख्यातं – वाचकभेदात् मा भूत् कस्याचित् स्वभावहेतावमि प्रयुक्त व्यामोह इति । सन्नुत्पत्तिमान्कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ॥१६॥ अथ किमेंते स्वभावहेतवः सिद्धसंबन्धे स्वभावे साध्ये प्रयो
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy