SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३ परिच्छेदः] न्यायबिन्दुटीका ४३ द्वाभ्यामपि त्रिरूपं लिङ्गं प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् । अभिधेयभेदोऽपि तर्हि न स्यादित्याह अन्यत्र प्रयोगभेदात् ॥७॥ अन्यत्र प्रयोगभेदादिति । 'प्रयोगः ' अभिधानं वाचकत्वम् । वाचकत्वमेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः । एतदुक्तं भवति । 'अन्यदभिधेयं अन्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते, वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति; व्यतिरेके चान्वयगतिः । ततः त्रिरूप लिङ्ग प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेदः तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते ; यस्मात् 'पीनो देवदत्तो दिवा न भुङ्क्ते', 'पानो देवदत्तो रात्रौ भुते' इत्यनयोर्वाक्ययोराभिधेयभेदेऽपि गम्यमानमेकमेव । तद्वत् इहाभिधेयभेदेऽपि गम्यमानं वस्तु एकमेव । तत्र साधर्म्यवत् ॥ ८॥ तत्रेति तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः । साधर्म्यवत् तावदुदाहरन्ननुपलब्धिमाहयद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्यवहारविषयः सिद्धः यथा अन्यः कश्चित् दृष्टः शशविषाणादिः, नोपलभ्यते च कचित्प्रदेशविशेष उपलब्धि लक्षणप्राप्तो घट इति ॥९॥ यदित्यादिना । यत् ' उपलब्धिलक्षणप्राप्तं सत्' दृश्यं सत् 'नोपलभ्यते' इति । अनेन दृश्यानुपलम्भोऽनूद्यते । सोऽसंव्यवहारस्य विषयः सिद्धः'। तत् ' असत्' इति व्यवहर्तव्यमित्यर्थः । [४] अनेनासयवहारयोग्यत्वस्य विधिः कृतः । ततश्चासब्यवहारस्य योग्यत्वे दृश्यानुपलम्भो नियतः कथितः; दृश्यमनुपलब्ध असद्व्यवहारयोग्य
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy