SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुटीका [३ परिच्छेदः परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह तत् द्विविधम् ॥ ३॥ तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तत् द्विविधम् । कुतो द्विविधमित्याह प्रयोगभेदात् ॥ ४॥ प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगः अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदात् द्विविधमनुमानम् । तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह-- . साधर्म्यवधर्म्यवच्चेति ॥५॥ समानो धर्मो यस्य सोऽयं सधर्मा तस्य भावः साधर्म्यम् । विसदृशो धर्मोऽस्य विधर्मा विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधार्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमाभिधेयं तत् साधर्म्यवत् । यथा - यत् कृतकं तदनित्यं यथा घटः तथा च कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधय॑मभिधेयं तत् वैधर्म्यवत् । यथा - यन्नित्यं तदकृतकं दृष्टं यथाकाशम् शब्दस्तु कृतक इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् । यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमाभिन्न प्रकाश्यामित्याह [४३] नानयोरर्थतः भेदः कश्चित् ॥ ६ ॥ नानयोरर्थत इति । 'अर्थः ' प्रयोजनं प्रकाशयितव्यं वस्तु, यदुद्दिश्यानुमाने प्रयुज्यते । ततः प्रयोजनात् अनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्यते ।
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy