SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ न्यायबिन्दुटीका न्तरसाकल्यं चैतद्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् । कीदृशः स्वभावाविशेष इत्याह - [ २ परिच्छेदः यः स्वभावः सत्स्वन्येषुपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ॥ १५ ॥ सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तदयमत्रार्थः एकप्रतिपत्रपेक्षमिदं प्रत्यक्षलक्षणम् । तथा च सति, द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान्भावः । १ । अदृश्यमानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः, प्रत्ययान्तरसाकल्यवन्तस्तु । यैर्हि प्रत्ययैः स दृष्टा पश्यतेि ते संनिहिताः । अत संनिहिता यैः द्रष्टुं प्रवृत्तः सः । २ द्रष्टुमप्रवृत्तस्य तु योग्यदशस्था अपि द्रष्टुं ते न शक्याः, प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्तु । ३ । दूरदेशकालास्तूभयवेिकलाः | ४ ॥ तदेवं पश्यतः कस्य चिन्न प्रत्ययान्तरविकलो नाम; स्वभावविशेषावकलस्तु भवेत् । १ । अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः प्रत्ययान्तरविकलः । २ । अन्ये तूभयविकला इति । ३ । 1 अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह- -- स्वभावः स्वसत्तामात्र भाविनि साध्यधर्मे हेतुः ||१६|| स्वभावो हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्यैव स्वभाव इत्याह । स्वस्थ आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम् । तस्मिन्सति भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसताया व्यतिरिक्तं कञ्चिद्धेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन्साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य, नान्यः । [२४] उदाहरणम् । यथा वृक्षोऽयं शिंशपात्वादिति ॥ १७ ॥ अयमिति धर्मी । वृक्ष इति साध्यम् । शिंशपात्वादिति हेतुः । तदयमर्थः - वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वादिति ।
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy