SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः । एकोनविंशः सर्गः । Trates तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमे कोनविंशतिसगँ द्वन्द्वयुद्धमानुटुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते — अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १ ॥ ४६७ अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं। रणोऽटवीवेत्युपमितसमासः । अभिबदिति तद्धितैौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवे वंशा इव । 'वेणुमस्करतेजनाः' इति वंशपर्यायेध्वमरः । तान्दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छेषाच्च अग्निवदग्नितुल्यम् । 'तेन तुल्यम् -' इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्राग्निचदिति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाश्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्नानुष्टुभं वृत्तम् । 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छुोकस्य लक्षगम् ॥' इति तलक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तंत्र यमकलक्षणमुक्तं दण्डिना - 'अव्यपेतव्यपेतारमा व्यावृत्तिर्वर्ण संहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमाध्याद्याद्यान्त सर्वतः ॥ इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः ॥ आपतन्तममुं दूरादूरीकृतपराक्रमः । arotsaahयामास मातङ्गमिव केसरी ॥ २ ॥ आपतन्तमिति ॥ आपतन्तमाधावन्तमसुं वेणुदारिणं दूरात् ऊरीकृतपराऋनोऽङ्गीकृतपौरुषस्तेन । सहानुगतसंप्रहार इत्यर्थः । बलो बलभद्रः केसरी सिंहो मातङ्कं गजमिवावलोकयामास । अनयोरिव तदन्तरमिति भावः । अतोऽलंकारेण वस्तुध्वनिः ॥ जजौजोजाजिजिज्जाती तं ततोऽतिततातितुत् । भाभोsभीभाभिभूभाभूरारारिररिरीररः ॥ ३ ॥ ॥ एकाक्षरपादः ॥ जाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । 'जज युद्धे' पचाद्यच् । जजानामोजसा जाता जजोजोजा तामाजिं जयतीति नजौजोजा जि
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy