________________
२८६
शिशुपालवधे
दलितदलकपाटः पट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥
चिरमिति ॥ अयमर्कः पुनर्भूयोऽभ्युदयाय स्ववृद्धये स्वं स्वकीयमेव धाम स्थानं तेजो वा प्राप्य अतिरसलौल्याइतिमात्राइसेपु मकरन्देषु विषयेषु च लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां पदपदानां सरभसः सत्व दलितं विघट्टितं दलमेव कपाटं येन स सन् गुप्तिस्फोटं बन्धनमोक्षं redicter | यथा कश्चित्पदष्टः पुनर्लब्धपदः पूर्ववदात्मबन्धूनाग स्वयमेव काराकपामुद्राका मोचयति तदिति भावः ॥
युगपदयुग सप्तिस्तुल्यसंख्यैर्मयूखैदशशतदल भेदं कौतुकेनाशु कृत्वा । श्रियमलिकुलगीतैर्लालितां पङ्कजान्तभवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥
युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस सोऽयुगसप्तिः सप्ताश्वोऽर्कः । युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्या । युगपदेकदैव तुल्यसंख्यैः । सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्रमित्यर्थः । तेषां दलानां भेदं विघटनं कौतुकनाशु कृत्वा अलिकुलस्य गीतैललितां सत्कृतां पङ्कजमेवान्तर्भवनं गर्भगृहमधिशयानाम् । 'अधिशीङ्गस्यासी कर्म' इति कर्मत्वम् । श्रियमादरात्पश्यतीवेत्युत्प्रेक्षा । कश्चित्कान्तः कान्तामिवैकान्तगतामिति भावः ॥
अदयमिव कराग्रैरेप निष्पीड्य मद्यः शशधरमहरादौ रागवानुष्णरश्मिः । अवकिरति नितान्तं कान्तिनिर्यासभन्दस्रुतनवजलपाण्डं पुण्डरीकोदरेषु ।। ६२ ।।
अदयमिति || अहरादौ प्रभाते रागवानुदयरागवान्पुण्डरीकस्नेहवपि उष्णरश्मिरर्कः शशधरं चन्द्रं करायैः रम्यमैः हस्तायैश्चादयं निर्दयं सद्यो निष्पीड्य अब्दान्मेघास्रुतं स्रस्तं नवजलमित्र पाण्डु शुभ्रं कान्तिनियम लावसारं पुण्डरीकाणां सिताज्ञानामुदरेष्वभ्यन्तरेषु नितान्तमवाकिरतीय विक्षिप ती । अत्र सूर्योदये चन्द्रस्य कान्तिक्षयात्पुण्डरीकाणां तत्प्रादुर्भावाच सूर्यश्चाकान्तिपुण्डरीकस्नेहात्परेषु सिञ्चतीवेत्युत्प्रेक्षा । यथा द्विपन्तं प्रपीड्य तदीयं वसुसारं सुहृदे प्रयच्छति तद्वदिति भावः ॥
प्रविकसति चिराय द्योतिताशेपलोके दशशतकरमूर्ताव क्षिणी द्वितीये ।