SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०४ न्यायमञ्जऱ्यां [ अष्टमम् मिथ्यासङ्कल्पादुत्पद्यमानयोरनुभवात्, कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव । मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं योऽयमनेकप्रकारः संसारदुःखभारः । यद्येवं न तहि मोहस्य दोषत्वं दोषकारणत्वादिति ? न, लक्षणान पायात्, सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुषप्रवृत्तिप्रयोजकत्वलक्षणयोगाद् 5 रागवद् दोषत्वं न मोहो विजहाति । दोषस्य हेयत्वम् त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः । कथं पुनरमी शमयितुं शक्याः ? उक्तमत्र नाकस्मिका न नित्या नाज्ञातशमनोपाया न चाशक्यप्रतिक्रिया इति । विस्तरतश्चैतदपवर्गाह्निके परीक्षिष्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषास्तस्मिन् सम्यग्ज्ञानप्रभावनिहते हेतोरभावाद् न भवन्त्येवेति । नन्वेवं प्रसवविनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते, न, अनुभबसिद्धभेदत्वात् । अनुभूयते हि रागद्वेषमोहानामितरेतर विभक्तं स्वरूपम्, कारणैकत्वन्तु न प्रयोजकम्, एकस्मादेव ज्वलनसंयोगा15 दुत्पद्यमानानां विनश्यताञ्च पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् । अतः सूक्तं दोषाणां त्रैराश्यमिति । संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोपाः । एषां प्रहाणोद्यममादधानो न जन्ममृत्यू पुनरभ्युपैति ।। प्रेत्यभावपरीक्षणम् 20 पुनरुत्पत्तिः प्रेत्यभावः ॥ कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा ? तत्रात्मनो नित्यत्वादुत्पत्तिरेव नास्ति का कथा पुनःशब्दार्थस्य । शरीरस्य तूत्पत्तिरस्ति न तु पौनःपुन्येन । न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात् पुनरुत्पत्तिः न चाशक्यप्रतिक्रिया इति । ज्ञातशमनोपायानामपि तदुपायस्य वैकल्येनप्रतिक25 तुमशक्यत्वादशक्यप्रतिक्रियत्वम् ।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy