________________
तत्र नक्षत्राणि लग्नशुद्धिश्च] राजाभिषेकप्रकरणम् १० ।
३२५ बुधभौमवारवयेषु वारेषु दिनेषु चैव । खले दिने ऋक्षनिशे तथैव न नैधने भे त्वभिषेक इष्टः॥' इति । यत्तु भीमपराक्रमेणोक्तम्-'राजाभिषेकाहवदुष्टदंतिसेतुच्छिदानां कृषिकर्मणां च । वादस्य च क्ष्मातनयस्य वारे प्रारंभसिद्धिं मुनयो वदंति ॥' इति । अत्र भौमवारे राजाभिषेकविधान सेनापत्यभिषेकविषयं द्रष्टव्यम् । भौमस्य सेनापतित्वात् , 'राजानौ रविशीतगू क्षितिसुतो नेता' इति वराहोक्तत्वात् । अन्यथा वसिष्ठचंडेश्वरोक्तो भौमनिषेधो निर्विषयः स्यात् । यत्तु रत्नमालायाम्-'मंत्रौषधानि शकुनौ च सपौष्टिकानि गोविप्रराज्यपितृकर्मचतुष्पदे तु' इति । अत्र हि चतुष्पदाख्ये करणे राज्यं कर्तव्यमित्युक्तं तच्चामावास्यायामवश्यं भवत्येवेत्ययुक्तं श्रीपतिवाक्यं प्रतिभाति । उच्यते,-जीर्णराजमरणे संजाते पुत्रादेः शीघ्रमेवाखिलदोषनिरासपूर्वकशुभमुहूर्तालब्धौ कालांतरप्रतीक्षायां च द्विषदादिकृतसर्वनाशः स्यादित्येवंविषयेऽपि चतुष्पदकरणे पुत्रादिरभिषेक्तव्य एवेत्येवंपरं व्याख्येयमिति युक्तं प्रतीमः । उक्तं च दैवज्ञमनोहरे—'मृते राज्ञि न कालस्य नियमोऽत्र विधीयते । नृपाभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥' इति ॥ १ ॥
अथ राजाभिषेकनक्षत्राणि लग्नशुद्धिं च इंद्रवंशयाहशाक्रश्रवःक्षिप्रमृदुध्रुवोडुभिः शीर्षोदये वोपचये शुभे तनौ । पापैत्रिषष्ठायगतैः शुभग्रहै। केंद्र त्रिकोणायधनत्रिसंस्थितैः ॥२॥
शाक्रेति ॥ शाकं ज्येष्ठा, श्रवः श्रवणः, क्षिप्राणि अश्विनीपुष्यहस्ताः, मृदूनि मृगचित्रानुराधारेवत्यः, ध्रुवाणि रोहिण्युत्तरात्रयं च; एतैः उडभिः सद्धी राजाभिषेकः शुभः । यदाह कश्यपः-'उत्तरात्रयमैत्रैद्धातृचंद्रकरोडुषु । सश्रुत्यश्वीज्यपौष्णेषु कुर्याद्राजाभिषेचनम् ॥' इति । ऐंद्रं-ज्येष्ठा । अत्र वाक्ये द्वादशभानि, ग्रंथकृद्वाक्ये त्रयोदश, चित्रैकाधिका; सा च महेश्वरवाक्यालोचनेन । यथा-'तथा श्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते' इति । नात्र प्रमाणं पश्यामः । रत्नमालावाक्यं भविष्यतीति चेन्न । 'मैत्रशाककरपुष्यरोहिणीवैष्णवेषु तिसृपूत्तरासु च । रेवती मृगशिरोऽश्विनीषु च माभृतां समभिषेक इष्यते॥'इति। चंडेश्वरोऽपि-'मैत्रं शाकं श्रवणः पुष्यं त्रीण्युत्तराणि चाश्विकरैः । पौष्णं प्राजापत्यं मृगशिर इति शोभनो भगणः' इति तस्माच्चित्राग्रहणं निर्मूलम् । शीर्षोदय इति । शीर्षोदयाः=मिथुनसिंहकन्यातुलावृश्चिककुंभाख्याः। यदाह वराहः-'गोऽजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव । शीर्षादया दिनबलाश्च भवंति शेषा लग्ने समेत्युभयतः पृथुरोमयुग्मम् ॥' इति । एषु शीर्षोदयराशिषु अभिषेकलग्नगेषु वा अथवा उपचये विशेषानुक्तेः स्वजन्मलग्नात्स्वजन्मराशितो वोपचयभवने त्रिषडेकादशदशानामन्यतमे तनौ लग्नगे वा सति शुभे शुभग्रहाक्रांते शुभग्रहेक्षिते वा राजाभिषेकः शुभः । यदाह वसिष्ठः-'शीर्षोदये चोपचये ग्रहे बा स्वजन्मलग्नादथ लग्नगेऽपि । शुभग्रहैर्युक्तनिरीक्षिते वा स्थिरं पदं स्यात्सततं
२८ मु० चि.