SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६० मुहूर्तचिंतामणिः। [प्राच्यसंमतं वर्गकूटं किंच यदि लक्षणवाक्यमंगीक्रियेत तदा वसिष्ठवाक्यवदनुलोमविलोमगणना वक्तव्या स्यात् , सा च नोक्तेति विधिवाक्यमेवैतत् । तस्माद्वसिष्ठादिभिर्देशनक्षअभेदेनानित्यप्रवृत्तिके चतुष्पंचनाड्यावुपेक्ष्य सकलदेशव्यापित्वात्सकलनक्षत्रव्यापित्वाच्च त्रिनाड्येवोक्ता। न चैतावता चतुष्पंचनाड्यौ स्वस्वदेशव्यतिरिक्तान्यदेशेषु नैवावलोक्ये, किंतु सर्वेष्वपि देशेषु विचार्य । तत्र स्वदेशे दोषमहत्त्वमन्यदेशेषु दोषाल्पता, त्रिनाडी तु सर्वत्रैव समानदोषा । यदाह मनुः-'अहल्यायां चतुर्नाडीसंयोगः कालमृत्युदः । एष योगोऽन्यदेशेषु ह्यपमृत्युफलप्रदः ॥ पंचनाडीसमायोगः पांचाले कालदंडदः । इतरत्र समायोगो दुःखदारिद्यदोषकृत् ॥ त्रिनाड्यां तु समायोगः सर्वत्रानिष्टकारकः' इति । यत्तु ज्योतिर्निबंधे ज्योति प्रकाशे अश्विन्यादित्रिनाडी प्रकृत्याभिहितम्'निधनं मध्यमनाड्यां दंपत्योभँव पार्श्वयोर्नाड्योः' इति । अत्र पार्श्वनाड्यां मृत्युरूपमहादोषाभावं मत्वा विवाहादिकरणं शुभमित्यर्थः । तत् क्षत्रियादिविषयं गोदावरीतो दक्षिणदेशवासिविषयं वा । तदप्युक्तं तत्रैव-'करग्रहे पृष्ठनाड्यौ न निंद्ये इति यद्वचः । तत्क्षत्रियादिविषयं गौतम्या याम्यतस्तथा ॥' इति । गौतमी-गोदावरी । अत्रार्थे मार्षमूलं मृग्यम् । इयं चाश्विन्यादित्रिनाडी गुर्वादिष्वप्यनिष्टा, प्रभुपण्यांगनादौ तु शुभैव । उक्तं च स्वरोदये'एकनाडी स्थिता यत्र गुरुमंत्राश्च देवताः । तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् । एकनाडीस्थितं भव्यं विरुद्धं वेधवर्जितम् ॥' इति । अत्र नाडीवेधे चरणवेध आवश्यकविषयस्त्याज्यः । एतदप्युक्तं तत्रैव-'आद्यांशेन चतुर्थाशं चतुर्थांशेन चादिमम् । द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ एवं भांशव्यधो येषां जायते वरकन्ययोः । तेषां मृत्युनं संदेहः शेषांशाः स्वल्पदोषदाः॥' इति । तत्राप्यावश्यकत्वे गुरुः–'दोषापनुत्तये नाड्या मृत्युंजयजपादिकम् । विधाय ब्राह्मणांश्चैव तर्पयेत्कांचनादिना ॥ हिरण्मयीं दक्षिणां च दद्याद्वर्णादिकूटके। . गावोऽन्नं वसनं हेम सर्वदोषापहारकम् ॥' इति । एवं सर्वसंमतत्वादष्टौ कूटभेदा अभिहिता नान्ये-'माहेंद्रं गौडदेशे च मालवे रजुसंज्ञकम्' इत्यादिबादरायणवाक्येन कूटानां तत्तद्देशविषयतापादनात् । ते च कूटभेदा वसिष्ठसंहितायामसपितृचरणकृते तोडरानंदे च सामान्यविशेषभावसहिता द्रष्टव्याः ॥३४॥ अथ प्राच्यसंमतं वर्गकूटमार्ययाह अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् । साखुमृगावीनां निजपंचमवैरिणामष्टौ ॥ ३५ ॥ अकचटेति ॥ नामकर्मप्रकरणे चूचेचोलापदेष्वाद्य इत्यज्झलरूपाः सर्वे वर्णा अस्माभिरभिहितास्तत्राच्रूपोऽवर्गः, कुचुटुतुपुवर्गा इति पंचवर्गाः, एको यवर्गः, अन्यः शवर्गः, एवमष्टौ वर्गाः। तत्र अवर्गः खगेशस्य गरुडस्य, कवर्गो मार्जारस्य, चवर्गः सिंहस्य, टवर्गः शुनः कुकुरस्य, तवर्गः सर्पस्य, पवर्गः आखो
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy