________________
विद्यारंभे मुहूर्तः ]
संस्कारप्रकरणम् ५ ।
अथ प्राप्तकालत्वादक्षरारंभमुहूर्त पंचचामरेणाह - गणेशविष्णुवाग्रमाः प्रपूज्य पंचमाब्दके तिथौ शिवार्कदिग्विषट्शरत्रिके रखावुदक् ॥ लघुश्रवोऽनिलांत्य भादितीशतक्षमित्रभे चरोनसत्तनौ शिशोलिंपिग्रहः सतां दिने || ३७ ॥
गणेशेति ॥ गणेशविष्णू प्रसिद्धी, वाक् सरस्वती, रमा लक्ष्मीः; एता देवताः प्रपूज्य पंचमवर्षे सति शिव एकादशी, अर्को द्वादशी, दिकू दशमी, द्वौ द्वितीया, षट् षष्ठी, शराः पंचमी, त्रयस्तृतीया; एतासामन्यतमतिथौ च सति रवावुदगुत्तरायणस्थिते सति तथा लघुनक्षत्राणि हस्ताश्विपुष्याः, श्रवः श्रवणः, अनिलांत्यभादितयः प्रसिद्धाः, ईश आर्द्रा, तक्षा चित्रा, मित्रमनुराधा, अत्र समाहारद्वंद्वः; एतेषामन्यतमनक्षत्रे सति तथा सतां सोमबुधगुरुशुक्राणां दिने दिवसे तथा चरराशयः मेषकर्कतुलामकरास्तद्रहिते शुभस्वामिके वृषमिथुनकन्याधनुर्मीनानामन्यतमे लग्ने सति शिशोर्लिपिग्रहो नूतनाक्षरलेखनप्रारंभः कार्यः । उक्तं च वसिष्ठेन - 'उदग्गते भास्वति पंचमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम् । सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात् ॥' मार्कडेयः - 'पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् । स्वविद्यासूत्रकारांश्च स्वां विद्यां च विशेषतः ॥ प्राप्ते तु पंचमे वर्षे भप्रसुप्ते जनार्दने । षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम् ॥ रिक्तां पंचदशीं चैव सौरिभौमदिनं तथा । एवं सुनिश्चिते काले विद्यारंभं तु कारयेत् ॥' अत्र षष्ठी निषिद्धा ग्रंथे स्वीकृतेति तञ्चित्यम् । प्रयोगपारिजाते श्रीधरः - 'हस्तादित्यसमीरमित्रपुरजित्पौष्णाश्विचित्राच्युतेष्वारार्क्यंशदिनोदयादिरहिते लग्ने स्थिरे चोभये । पक्षे पूर्णनिशाकरे प्रतिपदं रिक्तां विहायाष्टमीं षष्ठीमष्टमशुद्धिभाजि भवने प्रोक्ता - क्षरस्वीकृतिः ॥' पुरजित् = भार्द्रा, उभये - द्विस्वभावराशौ । अत्र वचने पुण्यानुपादानं ग्रंथे लघुपदेन कृतमिति तञ्चित्यम् ॥ ३७ ॥
अथैवमक्षरग्रहणे दृढे संजाते सति विद्यारंभमुहूर्त पंचचामरेणाहमृगात्कराच्छुतेनयेऽश्विमूलपूर्वि कात्रये
१९७
गुरु जीववित्सितेऽह्नि षट्शरत्रिके । शिवार्कदिद्विके तिथौ ध्रुवत्यमित्रभे परैः
शुभैरधीतिरुत्तमा त्रिकोणकेंद्रगैः स्मृता ॥ ३८ ॥
मृगादिति ॥ मृगाश्रये मृगार्द्रापुनर्वसुषु कराये हस्तचित्रास्वातीषु श्रुतेः श्रवणन्त्रये श्रवणधनिष्ठाशतभिषासु अश्विन्यां मूले पूर्विकात्रये पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदासु गुरुद्वये पुण्याश्लेषयोस्तथा सूर्यगुरुशुक्रवाराणां
१ अत्र ‘सूर्यगुरुबुधशुक्रवाराणां' इति पाठो युक्तः । मूले प्रमाणोक्तौ च विच्छब्ददर्शनात् ।