________________
* दुष्कृतनिन्दा *
[ ७३ ] सद्गतिं लभते निन्दन, स्वकृतं दुष्कृतं सुधीः । मृगावती यथाऽवाप, परमानन्दसम्पदम् ॥७३॥
पदच्छेदः-सद्गतिम् लभते निन्दन् स्वकृतं दुष्कृतं सुधीः, मृगावती यथा अवाप परमानन्दसम्पदम् ।
अन्वयः-सुधीः स्वकृतं दुष्कृतं निन्दन् सद्गतिं लभते यथा मृगावतो परमानन्दसम्पदम् अवाप ।
शब्दार्थः-सुधीः बुद्धिमान्, स्वीकृतं अपने से किया गया, दुष्कृतं पाप को, निन्दन् निन्दा करता हुआ, सद्गति उत्तम गति को, लभते प्राप्त करता है। यथा जैसे, मृगावती = मृगावती साध्वी ने, परमानन्दसम्पदं परमान्द के ऐश्वर्य को, अवाप = प्राप्त किया। ___ श्लोकार्थः-बुद्धिमान् मनुष्य अपने द्वारा किये गये पाप की निन्दा करता हुआ उत्तम गति को पाता है। जैसे मगावती साध्वी ने परमानन्द की सम्पदा को प्राप्त किया।
संस्कृतानुवादः-विद्वान् स्वाचरितं पापं निन्दन् उत्तमां गतिं लभते । यथा मृगावत्या साध्व्या परमानन्दस्य सम्पद् प्राप्ता ।। ७३ ।।
(
७४
)