________________
* धर्मः *
[ ७२ ] धर्ममाराधयेद् बुद्धया संसारविमुखो बुधः । स्वजनैरननुज्ञातोऽप्यत्राऽभयकुमारवत् ॥७२ ॥
पदच्छेदः-धर्मम् अाराधयेद् बुद्धया संसार - विमुखः बुधः, स्वजनैः अननुज्ञातः अपि अत्र अभयकुमारवत् ।
अन्वयः-अत्र अभयकुमारवत् स्वजनैः अननुज्ञातः अपि बुधः संसारविमुखः सन् बुद्धया धर्मम् आराधयेत् ।
शब्दार्थः-पत्र यहाँ पर, अभयकुमारवत् अभयकुमार की तरह, स्वजनैः स्वजनों के द्वारा, अननुज्ञातोऽपि प्राज्ञा प्राप्त करने पर भी, बुधः पण्डित (विद्वान्), संसारविमुखः संसार से विमुख, बुद्धया= बुद्धि से, धर्मम् धर्म को, पाराधयेत् आराधना करे। '
श्लोकार्थः-यहाँ पर अभयकुमार की तरह अपने लोगों के द्वारा अनुज्ञात न होते हुए भी पण्डित (विद्वान्) संसार से विमुख होकर धर्म की आराधना करे ।
संस्कृतानुवादः-पत्र अभयकुमारवत् स्वाप्तैः जनैरननुज्ञातोऽपि विद्वान् संसारतो विमुखः सन् बुद्धया धर्मम् आराधयेत् ।। ७२ ।।
( ७३ )