________________
[ ६४ ] सुखार्थी विरतिं कुर्या-ल्लाभाल्लोभो यदेधते । लोभी च शङ्खधमक-वन्मूलमपि हारयेत् ॥ ६४ ॥
पदच्छेदः-सुखार्थी विरतिं कुर्यात् लाभात् लोभः यत् एधते, लोभी च शङ्खधमकवद् मूलम् अपि हारयेत् । ___ अन्वयः-सुखार्थी विरतिं कुर्यात् लाभात् लोभः यत् एधते शङ्खधमकवत् लोभी च मूलम् अपि हारयेत् ।। ___ शब्दार्थः-सुखार्थी=सुख चाहने वाला, विरति वैराग्य को, कुर्यात् करे। लाभात् लाभ से, लोभः=लोभ, एधते बढ़ता है। लोभी लोभी मनुष्य, शङ्खधमकवत्= शङ्खधमक की तरह, मूलमपि मूलधन, हारयेत् खो देवे, गुमावे । ___ श्लोकार्थः-सुख चाहने वाला मनुष्य विरति धारण करे। लाभ से ही लोभ बढ़ता है। शङ्खधमक की तरह लोभी मनुष्य मूलधन को भी खो देता है ।
संस्कृतानुवादः-सुखार्थी विरतिं कुर्यात् । लाभात् लोभः प्रजायते, लोभोजनेः शङ्खधमकवद् मूलधनमपि हारयेत् ।। ६४ ।।
धर्मो-५