________________
* सन्तोषः *
[ ५८ ] निःसीमलोभपाथोधि सेतु सन्तोषमाचरेत् । यस्माद् भवेदसन्तोषी, दुःखी सुभूमचक्रिवत् ॥ ५८ ॥ पदच्छेदः - निःसीमलोभपाथोधिसेतुम् सन्तोषम् नाचरेत् यस्मात् भवेत् असन्तोषी सुभूमचक्रिवत् ।
अन्वयः-यस्मात् (मानवः) निःसीमलोभपाथोधिसेतुम् सन्तोषम् श्राचरेत् । असन्तोषी सुभूमचक्रिवत् दुःखी
भवेत् ।
शब्दार्थः- यस्मात् = जिससे, (मानवः = मनुष्य, ) निःसीमलोभपाथोधिसेतुम् =श्रमर्यादित लोभ रूप समुद्र के लिए पुल सदृश सन्तोष को धारण करे | असन्तोषी व्यक्ति सुभूमचक्री की तरह, दुःखी दुःख से युक्त, भवेत् = होवे ।
=
श्लोकार्थः- मानव अमर्यादित लोभरूप समुद्र के लिए पुल समान सन्तोष को धारण करे । अन्यथा असन्तोषी व्यक्ति भूमचक्री की तरह दुःखी होता है ।
संस्कृतानुवादः - यस्मात् मानवः निःसीमलोभपाथोधिसेतु ं सन्तोषं प्रचरेत् । यतो हि असन्तोषीजनः सुभूमचक्रिवत् दुःखी भवति ।। ५८ ।।
।
( ५६ )