________________
[ ५७ ]
समाराधितमव्यक्त - तयाऽपि चरणं शुचि । भवेदनन्तफलद
मिव सम्प्रतिभूपतेः ॥ ५७ ॥
पदच्छेदः - समाराधितम् अव्यक्ततया अपि चरण शुचि भवेत् अनन्तफलदम् इव सम्प्रतिभूपतेः ।
अन्वयः - श्रव्यक्ततया प्रपि समाराधितम् शुचि चरणम् सम्प्रति भूपतेः इव अनन्तफलदं भवेत् ।
शब्दार्थः-श्रव्यक्ततया= अस्पष्टरूप से, समाराधितम् = आराधना किया गया, शुचि = पवित्र चरणम् = आचरण, सम्प्रतिभूपतेः सम्प्रतिराजा की तरह, अनन्तफलदं =
अपरिमित फल देने वाला, भवेत् होवे ।
श्लोकार्थः-अस्पष्टरूप से भी आराधना किया गया पवित्र आचरण सम्प्रतिराजा की तरह अनन्तफल देने वाला होता है ।
संस्कृतानुवादः-अस्पष्टतयाऽपि समाराधितम् शुचि आचरणं सम्प्रतिभूपतेरिव श्रनन्तफलदं भवेत् ।। ५७ ।। ( ५८ )