________________
* उत्सूत्रम् *
[ ५५ ] निरूपयन्नागमार्थ - मप्युत्सूत्रं प्ररूपयन् । परिभ्रमति संसार, कमलप्रभसूरिवत् ॥ ५५ ॥
पदच्छेदः-निरूपयन् प्रागमार्थं अपि उत्सूत्रं प्ररूपयन् परिभ्रमति संसारं कमलप्रभसूरिवत् ।
अन्वयः-मानवः आगमार्थम् निरूपयन् अपि उत्सूत्रं प्ररूपयन् कमलप्रभसूरिवत् संसारं परिभ्रमति ।
शब्दार्थः-मानवः मनुष्य, प्रागमार्थम् आगमों के अर्थ को, निरूपयन बताता हुआ, अपि=भी, उत्सूत्रं सूत्रार्थ से विपरीत, प्ररूपयन् = प्ररूपणा करता हुआ, कमलप्रभसूरिवत् कमलप्रभसूरि की तरह, संसारम् =संसार में, परिभ्रमति परिभ्रमण करता है ।
श्लोकार्थः-मानव आगमों के अर्थ को बताता हुआ भी सूत्रार्थों के विपरीत उसकी प्ररूपणा करते हुए कमलप्रभसूरि की तरह संसार में परिभ्रमण करता रहता है ।
संस्कृतानुवादः-मानवः आगमार्थं निरूपयनपि उत्सूत्रं प्ररूपयन् कमलप्रभसूरिवत् संसारं परिभ्रमति ।। ५५ ।।
(
५६
)