________________
* भोग्यकर्म *
[ ५४ ] नन्दिषेण इवावश्यं, भोग्यकर्माणि देहिनम् । अनिच्छुमपि भोगेच्छु, कुर्वन्ति क्षणमात्रतः ॥ ५४ ॥
पदच्छेदः-नन्दिषेणः इव अवश्यं भोग्य कर्माणि देहिनम् अनिच्छुम् अपि भोगेच्छु कुर्वन्ति क्षणमात्रतः ।
अन्वयः-भोग्यकर्माणि नन्दिषेणः इव अनिच्छुम् अपि देहिनम् भोगेच्छु अवश्यम् क्षणमात्रतः कुर्वन्ति । __ शब्दार्थः-नन्दिषेरणः इव नन्दिषेण की तरह, भोग्यकर्मारिण= भोगने लायक कर्म, अनिच्छुम् == नहीं चाहने वाले, देहिनम् = मनुष्य को, भोगेच्छुम् = भोग के प्रति उन्मुख, अवश्यम्=अवश्य, क्षएमात्रतः =क्षणमात्र में, कुर्वन्ति=करते हैं।
श्लोकार्थः-भोग्यकर्म नन्दिषेण की तरह नहीं चाहने वाले मानव को भी भोग के प्रति क्षणमात्र में ही अवश्य उन्मुख करते हैं।
संस्कृतानुवादः-भोग्यकर्माणि नन्दिषेण इव अनभिलषन्तं प्राणिनं भोगेच्छु अवश्यमेव क्षणमात्रतः कुर्वन्ति नात्र संशयः ।। ५४ ।।
( ५५ )