________________
* विषयाः *
[ ४६ ] प्रासादयेन मुक्तिशर्म, विषयान् विषसंनिभान् । त्यजजीवोऽन्यथा स्वर्ण-कारवद् दुर्गतिं व्रजेत् ॥ ४६ ॥
पदच्छेदः-प्रासादयेत् मुक्तिशर्म विषयान् विषसंनिभान् त्यजन् जीवः अन्यथा स्वर्णकारवद् दुर्गतिं व्रजेत् ।
अन्वयः-जीवः विषसंनिभान् विषयान् त्यजन् मुक्तिशर्म प्रासादयेत् अन्यथा स्वर्णकारवद् दुर्गतिं व्रजेत् ।
शब्दार्थः-जीवः प्राणी, विषसंनिभान् विष समान, विषयान् विषयों को, त्यजन् = छोड़ता हुआ, मुक्तिशर्म = मुक्ति रूप कल्याण, प्रासादयेत्=प्राप्त करे, अन्यथा = नहीं तो, स्वर्णकारव=सुनार की तरह, दुर्गति- दुर्गति को, व्रजेत् जावे ।
श्लोकार्थः-प्राणी विष तुल्य सांसारिक विषयों का त्याग करते हुए मुक्तिरूप कल्याण को प्राप्त करे, नहीं तो स्वर्णकार-सुनार की तरह दुर्गति को प्राप्त करेगा। ___ संस्कृतानुवादः-मानवः विषतुल्यान् सांसारिकविषयान् त्यजन् मुक्तिशर्म प्रासादयेत्, अन्यथा स्वर्णकारवद् दुर्गति गच्छेत् ।। ४६ ॥