________________
* अज्ञानतपः *
[ ५० ]
अनन्तफलदं धर्मं त्यक्त्वाऽज्ञानतपो जनः । कुर्वन् नाडिन्धम इव, पश्चातापं समाचरेत् ॥ ५० ॥
पदच्छेदः-अनन्तफलदं धर्मं त्यक्त्वा अज्ञानतपः जनः कुर्वन् नाडिन्धमः इव पश्चातापं समाचरेत् ।
अन्वयः–जनः अनन्तफलदं धर्मं त्यक्त्वा अज्ञानतपः कुर्वन् नाडिन्धमः इव पश्चातापं समाचरेत् ।
शब्दार्थः - जनः = मानव, अनन्तफलदं = अपरिमित फल देने वाला, धर्मं = धर्म को, त्यक्त्वा = छोड़कर, अज्ञानतपः = अज्ञानरूपी तपस्या को, कुर्वन् = करता हुआ, नाडिन्धमः इव = नाडिन्धम की तरह, पश्चातापं - पश्चाताप को, समाचरेत्=करे ।
श्लोकार्थ :- मानव श्रनन्त फल देने वाले धर्म को छोड़कर अज्ञानरूप तप करता हुआ नाडिन्धम की तरह पश्चाताप करता है ।
संस्कृतानुवादः - मानवोऽनन्तफलदं धर्मं परिहाय अज्ञानतपः कुर्वन् नाडिन्धम इव पश्चातापं प्राप्नोति ।। ५० ।।
( ५१ )