________________
* अभव्य *
[ ४७ ] प्रभव्यो निर्दयः क्रूरः, कुर्वाणो नैव शङ्कते। अकार्यं वार्यमाणोऽपि, कुबुद्धिः पालको यथा ॥ ४७ ॥
पदच्छेदः-अभव्यः निर्दयः क्रूरः कुर्वाणः न एव शङ्कते अकार्यं वार्यमाणः अपि कुबुद्धिः पालकः यथा ।
अन्वयः-अभव्यः निर्दयः क्रूरः अकार्यं कुर्वाण: नैव शकते यथा वार्यमाणः अपि कुबुद्धिः पालकः ।
शब्दार्थः-अभव्यः अभव्य, निर्दयः=निर्दय, क्रूरः= क्रूर, अकार्य=बुरे काम को, कुर्वाणः करता हुआ, अपि= भी, नैव=नहीं, शङ्कते=शङ्का करता है, यथा जैसे, वार्यमाणः अपि-रोकने पर भी, कुबुद्धिः खराब बुद्धि वाला, पालक:=पालक । ___ श्लोकार्थः-अभव्य, निर्दय और क्रूर मनुष्य बुरे काम को करता हुआ भी शंका नहीं करता है। जैसे रोके जाने पर भी कुबुद्धि पालक ने शंका नहीं की। ___ संस्कृतानुवादः-अभव्यो निर्दयः क्रूरो मानवः अकार्य कुर्वाणोऽपि नैव शङ्कां करोति । यथा वार्यमाणेनापि कुबुद्धिना पालकेन शङ्का नैव कृता ।। ४७ ।।
( ४८ )